पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमोऽङ्कः।

 सीता--एदे क्खु तत्कालकिदगोदाणमङ्गला चत्तारो भादरो । विआहदिक्खिदा तुझे । अझो जागामि तस्सि जेव्ध पदेशे सस्सि जेव्व काले वत्तामि।

 रामः

  समयः स वर्तत इवैष यत्र मां
   समनन्दयत्सुमुखि गौतमार्पितः ।
  अथमागृहीतकमनीयकङ्कण-
   स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥

 लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः।

 सीता--वैच्छ, इअं वि अवरा का ।


 १. एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः । विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते ।

 २. वत्स, इयमप्यपरा का।


टानुमतस्य धर्मत्वे शिष्टकारिते तस्य कैमुतिकसिद्धत्वात् । तथा चापस्तम्वस्मृतिः-- 'यत्त्वार्याः क्रियमाणं तं प्रशंसन्ति स धर्मः' इति । ब्रह्मर्षिविश्वामित्रः इत्याधमुक्त्वा कुशिकनन्दन इति पदोपादानं विश्वामित्रः स्वब्रह्मर्षित्वमविगणय्य भूतपूर्वगत्या क्षत्रियवं खीकृत्य बन्धुभावेनास्मत्संबन्धिभावे नास्ति असतिसंबन्धे ब्रह्मर्षिकत्सानीति व्यन्जयति ॥१॥पदे क्खु इति। गोदानमङ्गलं क्षौरकर्म तस्य मङ्गलार्थत्वात्मालत्वम् । विवाहेन दीक्षिता विवाहदीक्षिता इति । विवाहहेतुकब्रतबन्त इत्यर्थः । 'दीक्ष मौरेज्योपनयनव्रतादेशेषु' इति दीक्षधातोः कतारे कः । तस्मिन्नेव प्रदेश इति प्रत्यभिज्ञादायमिति॥ समय इति । अन्न समये गौतभार्पितः पुरोधसा शतानन्देन प्रतिपादित आग्रहीतकमनीयकङ्कण; समन्तागृहीतकमनीयवलचः, तथापि मूर्तिमान् महोत्सव इव स्थितः समनन्दयत् , स एष समयो वर्तत इव स्मृतिवैशद्यमिदम् । अत्र सुमुखि 'आगृहीतकमनीयकङ्गणः' इत्युक्त्या सिद्धसा वसमभिव्याहारन्यायेनागृहीतकमनीयकङ्कणलं प्रति सीताया वदनकमलसौन्दयोतिशयो हेतुरित्यवगम्यते । अन्यथा "पाणि गृह्णीष्व पाणिना' इत्युक्तपाणिपीडनस्य प्रकोष्टवर्तिमणिवलयग्रहणासंगः । तथा च-सीतामुसचन्द्रदर्शनानन्दपारवश्येन सम्बकरग्रहणाभावात्संवृत्तः तथाव एवं स पाणिर्मूर्तिमान्महोत्सव इव स्थितः । सम्यक्स्पर्शे तु निःसीमानन्दकर इति ब्यज्यते । आयहोताः सम्यग्गृहीताः शृङ्गारमूलकसाविकभावविशेषरूपत्वेन स्पृहणीयाः कङ्कणाः स्वेदजलबिन्दवो यस्मिन्स तथोक इत्यप्याहुः । आगृहीतवैवाहिकप्रतिसर इत्यपि केचित् ॥ १८॥ इचमार्या माण्डवीति भरतभार्यात्वात् , इयमपि वधूरिति शत्रुन्नभार्या-

 उ० रा० ३