पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
उत्तररामचरिते

 वत्सौ हा तात, हा अम्ब, हा मातामह ।

 रामलक्ष्मणौ—(सहर्षमालिङ्गय ।) ननु वत्सौ, युवां प्राप्तौ स्थः ।

 सीता-एहि जाद कुस, एहि जाद लव, चिरस्स में परिम्सजह लोअन्दरादो आअदं जणणिम् ।

 कुशलवी--(तथा कृत्वा ।) धन्यौ स्वः ।

 सीता--भअवं, एसा हं पणमामि ।

 वाल्मीकिः-वत्से, एवमेव चिरं भूयाः ।

(नेपथ्ये।)

 उत्खातलवणो मधुरेश्वरः प्राप्तः।

 लक्ष्मण:---सानुराङ्गाणि कल्याणानि ।

 रामः----सर्वमिदमनुभबन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।

 वाल्मीकि:--रामभद्र, उच्यतां किं ते भूयः प्रियमुपहरामि ।

 रामः-अतः परमपि प्रियमस्ति । किं विदं भरतवाक्यमस्तु-


 १. एहि जात कुश, एहि जात लव, चिरस्य मां परिष्यजेथा लोकान्तरादागतां जननीम् ।

 २. भगवन् , एषाहं प्रणमामि ।


पिलर डामहृच् ॥ कथ जातौ कुशलवौ । जातौ कथमिति चित्तविकासे ॥ हा तातेत्यादि । सर्वत्र हाशब्दो हर्षद्योतकः । ननु यत्सौ युवां प्राप्ती स्थः । ननु वत्साविति संबोधनम् ॥ चिरस्य परिष्वजेथा बहुकालमालिश्यतम् । न तु यत्किंचित्क्षणालिशानेन तृप्तिरिति भावः । परिष्वजेथामिति लोट्मध्यमद्विवचनम् ॥ लोकान्तराद्रसातलात् ॥ तथा कृत्रा आलिमथ । धन्यौ स्वः प्रशस्तौ भवावः । एवमेव चिरं भूयाः एममेव पत्यपत्याभ्यां संगतैव भूयाः ॥ नेपथ्ये । उत्खातः उन्मूलितः लवणः लवणनामकासुरो न तथोक्तः । मधुरायाः तन्नाश्याः नगर्याः ईश्वरः स्वामी । शत्रुघ्न इत्यर्थः । अस्यापि प्रथमाङ्कारन्धप्रयोजनलानिर्वहणे निवेशः ॥ कलत्रपुत्रसमागमादिश्रेयांसि सानुषत्राणि । अनुषज्यन्ले अनुसंबध्यन्ते यदित्यनुषड़ मजलान्तरम् । कर्मणि घन् । संबन्धमनुवतिष्यत इत्याचार्यभगवत्पतञ्जलिप्रयोगेण नपुंसकलम् । संपत्संपदमनुबन्नातीति मगलान्तरसहितानीत्यर्थः 1 शत्रुक्तद्राज्यप्राप्योष श्रेयस्वादनुभवन्नपि साक्षात्कुर्वनपि न प्रत्येमि नियतमिति न विश्वसिमि । यद्वेति । न मोष इति भावः । इयमनियतमित्ययं प्रत्ययः । अभ्युदयानां श्रेयसां प्रकृतिः खभावः । विधेयप्राधान्यानीलम् । भूयः पुत्रकलत्रसमर्पणात्परमिष्टं किमुपहरामि उपहारीकरोमि । इदमेच सर्वथी ऋषयः श्रेयो