पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
सप्तमोऽङ्कः।

  दह्यमानेन मनसा देवाद्वत्सां विहाय सः ।
  लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥

 राम:--सकरुणा हि गुरवो गर्भरूपेषु ।

 सीता--(रुदती कृताञ्जलिः) णेद में अत्तणो अङ्गेसु बिलअं अम्बा।

 गङ्गा-किं ब्रवीषि । अविलीना वत्से, संवत्सरसहस्राणि भूयाः ।

 पृथिवी-वत्से, अवेक्षणीयौ ते पुत्रौ ।

 सीता-कि एहिं अगाहिं ।

 राम:--हृदय, वज्रमसि ।

 गङ्गा--कथं वत्सौ सनाथावप्यनाथौ ।

 सीता-कीरिसं मे अभग्गाए सणाहत्तणम् ।

 देव्यो-

  जगन्मङ्गलमात्मानं कर्थ त्वमवमन्यसे ।
  आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृप्यते ॥ ८ ॥

 लक्ष्मण:-- आर्य, श्रूयताम् ।

 रामः-लोकः शृणोतु ।

(नेपथ्ये कलकलः।)

 राम:-अद्भुततरं किमपि ।


 १. नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।

 २. किमेताभ्यामनाथाभ्याम् ।

 ३.कीदृशं मे अभाग्यायाः सनाथत्यम् ।


'स्तोः' इति कुत्व च । रामभद्रख सीताविषयकं स्नेह पुनः प्रेम तुन जानाभीति न जानाम्बेव । दह्यमानेनेति । दह्यमानेन भस्मीक्रियमाणेन मनसा करणेन दैवाखेतोः वत्सा सीतां विहाय त्यक्त्वा लोकोत्तरेण सत्त्वेन धैर्येण प्रजानां पुग्दैः सुकृतेश्च जीवति प्राण धारयति ॥ ७ ॥ गर्भाणासिव रूप येषां तथोकेषु । अस्मास्थिति शेषः । गर्मस्य वथा खरक्षणीयानहत्वं मन्त्ररक्षणीयलं तद्गुरूणां वयमित्यर्थः ॥ विलयमदर्शनम् ॥ किं ब्रदीपि । किमिति क्षेपे । संवत्सरसहस्राणि । सहवराच्दोऽनन्तवाची । अत्यन्तसंयोगे द्वितीया ॥ अवेक्षणीयौ कटाक्षणीयौ । तदर्थ स्थातव्यमिति भावः ॥ अभाग्यायाः पुण्यरहितायाः सनाथत्वं नाथवत्त्वम् ॥ जगन्मङ्गलमिति । जगन्मङ्गलं जगता महल यस्मादिति बहुव्रीहिः । अनेन मङ्गलदेवतेति समाख्या स्मारिता। अदमन्यसे परिभवसि । यस्य त्वदात्मनः सङ्गात्संपर्कादाक्योरपि जगत्पवित्रत्वेन प्रसिद्धयोरचि पवित्रत्व खसंबन्धादन्येषामपि दोषापनोदकत्वं प्रकृष्वते पूर्धापेक्षया अतिशयित भवति । कर्मकर्तरि तड् ॥ ८॥ लोकः कृणोतु । मम हि सीतायाः शुद्धता व्यक्ता । कौलीनवादिजन एव शृणोत्वित्यर्थः ॥ नेपथ्ये इति । जम्भकास्त्राणां प्रयोगायोग्य-

उ ० रा. १५