पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
षष्ठोऽङ्कः ।

  अङ्गादङ्गात्सृत इव निजलेहजो देहसारः
   प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
  सान्द्रानन्दक्षुभितहृदयप्रस्रवेणावसिक्तो
   गाढाश्लेषः स हि मम हिमच्योतमाशंसतीच ॥ २२ ॥

 लवः-ललाटंतपस्तपति धांशुः। तदत्र सालवृक्षच्छायायां मुहसेमासनपरिग्रहं करोतु तातः ।

 रामः-यदभिरुचितं वत्सस्य ।

(परिक्रम्य यथोचितमुत्रविशन्ति ।)

 राम:--(स्वगतम् ।)

  अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
  साम्राज्यशसिनो भावाः कुशस्य च लवस्य च ॥२३॥

  वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
   प्रतिकलकमनीयां कान्तिमुद्देदयन्ति ।


नीयवरूपवस्तुध्वनिः ॥ २१ ॥ किमिलय च दारकः । अङ्गादङ्गादित्यादि । अत्र गद्यस्थावपदस्य पद्यस्थसशब्देन संबन्धात् दारकविशेषणलम् । एवं च सोऽयं समस्तविलक्षणो बुद्धिस्थश्च दारकः बालकः । अङ्गादडात् सर्वेभ्योऽभ्यः सृतः क्षरितः स्नेहजः स्नेह एव मैत्र्येव स्नेहः द्रवद्रव्यं तस्मिन् जातः निजः नैसर्गिकः । देहे रूप लावण्यसौन्दर्यसमुदयात्मके शरीरे यः सारः उस्कृष्टरूपलावण्यसौन्दर्यसमुदाय इव स्थितः । स्वरसग्राहिणो जलादिद्रवद्रव्य संयोज्यैव खरसं गृह्णन्ति । तद्वत्प्रकृष्टेऽपि स्नेहलक्षणद्रवद्रव्यसंवन्धेन गाढाश्लेषरूपसंचनदशाहि.मृतः स्वदेहसार इवेयुत्प्रेक्षा । स्नेह्ज इति दिलष्टरूपकानुप्राणिता च । अत्र 'अजादारसंभवति हृदयादधिजायसे' इति श्रुतिः प्रत्यभिज्ञायते । एक चेतनावातुश्चैतन्यैकरसे आत्मवस्तुनि एकदेश: बहिः प्रादुर्भूय स्थित इय साक्षात्कारार्हः सन् स्थित इव । सान्द्रानन्दक्षुभितस्य घनतरानदेन क्षोभ त्रातस्य हृदयस्य प्रस्त्रबेण प्रकृष्टसेकेनावतित: आनीकृतः गाढः दृढ श्लेष आश्लेषो यस्य तथोक्तः सन् सोऽय दारक. गाढाक्षेपः सन् हिमच्योतं हिमवर्षमाशसतीन सूचयतीव । किमिति विस्मये ॥ २२॥ ललाटतपः ललाट तपतीति विग्रहः । खच्यत्यये मुनागमः । मध्याह्नसूर्य इति भावः । तदा हि सर्वासु दिक्षु ललाटातपसंयोगोअपरिहार्यः । अन्यदा तु न तथा ॥ यथोचितं पितृलपुत्रलानुगुणम् ॥ अहो इति । प्रश्श्यचोगेऽपि विनयसंवन्धेऽपि । साम्राज्यशसिनः सार्वभौमखसूचकाः गतिस्थित्यासनादयः । आदिशब्देनोक्तिवीक्षणादिपरिग्रहः । भावाः क्रियाः सन्ति । अहो विस्मयनीयम् ॥ २३ ॥ वपुरिति । अवियुततिद्राः अपृथक्सिद्धाः लक्ष्नीविलासाः लावण्यातिशयाः प्रतिक्रलकमनीयामनुक्षणरनणीयां शान्ति चारुतां वपुः शरीरं कर्म । वपुः कान्तिमुद्भेदयन्ति । द्विकर्मकोऽच धातुः । उत्पादयन्तीत्यर्थः । स्वे स्वीयाः रश्मयः