पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
उत्तररामचरिते

(नेपथ्ये ।)

दाण्डायन,

  आयुष्मतः किल लबस्य नरेन्द्रसैन्यै-
   रायोधनं नतु किमात्थ सखे तथेति ।
  अद्यास्तमेतु भुवनेषु च राजशब्दः
   क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥

 रामः-

  अथ कोऽयमिन्द्रमणिमेचकच्छवि-
   निनैव बद्धपुलकं करोति माम् ।
  नवनीलनीरधरधीरगर्जित-
   क्षणबद्धकुमलकदम्बडम्बरम् ॥ १७ ॥

 लव:----अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्मतिनिवृत्तः।

 रामः-(सकौतुकम् ।) तर्हि वत्स, इत एवैतमायायुष्मन्तम् ।

 लब:यदाज्ञापयति । (इति निष्कान्तः।)

(ततः प्रविशति कुशः)

 कुश:--(सक्रोध कृतधैर्य धनुरास्फाल्य।)

  दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो-
   हप्तानां दमनाय दीपितनिजक्षत्रप्रतापानिभिः ।
  आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
   दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥ १८॥


रिति पष्टीद्विवचन तु ॥ आयुष्मत इति । आयुष्मतः अनुजतया तथोक्तिः । नरेन्द्र सैन्यैः राजनिकैरायोधन ननु युद्धं किम् । तथेत्यात्थ किम् । भुवनेषु राजशब्दः अस्त नाशमेनु प्राप्नोतु । क्षत्रस्य क्षत्रियजातेः शस्त्राग्वेब शिखिनः वायः शमं निर्वाण यान्तु प्राप्नुवन्तु ॥ १६ ॥ अथेति । इन्द्रमणिमेचकच्छविः इन्द्रनीलवनीलच्छविः ॥ अषेति प्रक्षे। कदम्बस्येव डम्बर विश्रमो यस्येति विग्रहः ॥ १७ ॥ ज्यायानग्रजः ॥ इत एव अनैव । एतं कुशम् ॥ सक्रोध कृतधैर्य च यथा तथा । इत्तेति । अभयगेव दक्षिणा अभयदक्षिणा । इन्द्रस्य अभयदक्षिणा दत्ता मैरिति बहुव्रीहिः । भगवतः पाकुण्यवतः वैदखताद्विवखतपुत्रादा मनोआ मनुमारभ्य दृप्तानां दसमाच शिक्षणाय दीपितः ज्वलित: निजः असावारणः क्षत्रप्रताप एवाग्निचैस्तथोकैः । 'दहनाय' इत्यपि च पाठः । आदित्यैः सूर्यवश्यैः । दित्यदित्या--' इति यः । नृपतिभिः विग्रहो यदि विरोधश्चेत्ततः तदा