पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
षष्ठोऽङ्कः ।

च कुतोऽपि निमित्तान्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् ।

  व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
   ने खलु बहिरुपाधीप्रीतयः संश्रयन्ते ।
  विकसति हि पतङ्गस्योदये पुण्डरीकं
   द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ १२ ॥

 लवः-चन्द्रकेतो, क एते ।

 चन्द्रकेतु:--प्रियवयस्य, ननु तातपादाः।

 लव: ममापि धर्मतस्तथैव यतः प्रियघयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनतत्रभवन्तो रामायणकथापु- रुषाः । तद्विशेषं ब्रूहि ।

 चन्द्रकेतुः-ज्येष्ठतात इत्यवेहि ।

 लवः-(सोल्लासम् ।) कथं रघुनाथ एव । दिष्टचा सुप्रभातमद्य यदयं देवो पृष्टः । (सविनय निर्वर्ण्य ।) तात, प्राचेतसान्तेवासी लवोऽमिवादयते।

 रामःआयुष्मन् , एहि । (इति सस्नेहमालिङ्गय ।) अयि वत्स, कृतमत्यन्त विनयेन । अङ्गेन मामपरिश्लथं परिरम्मस्व ।


नित्ति ददाति । कुतोऽपि निमित्तावनिर्धारिताद्धे तोरन्तरात्मानमुपस्नेहृयति खेहयुक्तकरोति । अथवा पूर्वोक्तपक्षाभावे निमित्तसव्यपेक्षः हेतुसापेक्षः स्नेहश्च निमित्तसापेक्षश्चेति यत् स्नेहस्वनिमित्तसापेक्षत्वरूपं विप्रतिषिद्धं व्याहतम् । व्यतिषजतीति ! कोऽपि हेतु: भवितव्यदारूएः तस्यान्वरत्नमलौकिकत्वं पदार्थानन्तःकरणप्रभृतिवतुजात व्यतिषजति अन्योन्यलाकरोति । अन्तर्भाबितण्यर्थोऽथ धातु: कतरि कर्मव्यतिहाराभावाचात्मनेपदम् । प्रीतयः अत्यन्तानुकूलरदज्ञानरूपस्नेहः बहिरुपान् बायहेतून संश्रयन्ते खलु स्वोत्पादकत्वेन नापेक्षन्त इति प्रतिद्धम् । दृष्टान्तमाह----विकसतीत्यादि । पतङ्गस्य सूर्यख । चन्द्रकान्तः शिलाविशेषः । अत्र मार्दवस्थाप्रयोजकत्वसूचनाय द्वितीयदृष्टान्तः ॥ १२ ॥ धर्मतः पुण्यात् । मित्रस्य पिता स्वस्य पितेति शास्त्रस्यायमर्थ । स्वपितृविषये यादशमनुवर्तन ताशं मित्रपितृविषयक महटे श्रेयसे कल्पत इति । एवं च मधुर्महेतु कपितृत्ववानित्यर्थः । एवंव्यपदेशस्य तातपादशब्दस्य मानिनः खामिनः । भागो हि खं भागी खामी तातपादशब्दस्य वाच्यतवा खामिनः अर्थप्रत्यायनार्थत्वाच्छब्दस्य वाच्यशेषत्वं वाचकस्य । तत्रमयन्तः पूजनीयाः रामायणकथापुरषोंः रामायणनामकवाक्यप्रवन्धप्रधाननाचाः । तद्विशेष तेनु विशेष