पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
षष्ठोऽङ्कः ।

  शान्तो लवः प्रगत एव च चन्द्रकेतुः
   कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७॥

तदितस्तावदेहि । (इति निष्क्रान्ती ।)

मिश्रविष्कम्भः ।


(ततः प्रविशति रामो लदः प्रगतश्चन्द्रकेतुश्च ।)

 रामः-(पुष्पकादवतरन् ।)

  दिनकरकुलचन्द्र चन्द्रकेतो
   सरभसमेहि दृढं परिप्वजस्त्र ।
  तुहिनशकलशीतलैस्तवाङ्गैः
   शममुपयातु ममापि चित्तदाहः ॥ ८ ॥

(उत्थाप्य सन्नेहान परिष्वज्य ।) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ।

 चन्द्रकेतु:-कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धन चक्षुषा पश्यत्व, वीरमनरालसाहस तातः ।

 राम:-(लवं निरूप्य ।) दिष्टया अतिगम्भीरमधुरकल्याणाकृतिरय वयस्यो वत्सस्य।

  त्रातुं लोकानिव परिणतः कायवाननवेदः
   शात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।


हृतः निवृत्तः संप्रहारः बुद्ध येन तथोक्तः । लवः शान्तः निवृत्तव्यापारोऽभूत् । चन्द्रकेतुश्च प्रणत एव । यत एवं ततः सुताभ्यां लवचन्द्रकेतुभ्यां संगमनेन समागमेन राज्ञः रामस्य कल्याणमस्तु । विद्याधरेण ज्ञातत्वात्सुतेत्युक्तिः ॥ ७॥ दिनकरेति । दिनकरकुलचन्द्र सूर्वेण सह तदीयस्थामाईशस्थ आहादकप्रसिद्धचन्द्र । सूर्य प्रति चन्द्रवामावेनास्य तं प्रचपि चन्द्रत्वमाधिक्ये पर्यवस्यति । अत एव ममापि चित्तदाह इत्युक्तिः संगच्छते । ममापि एवमवन्ततप्तस्यापि मम । अनेन सहनभानुतापापेक्षयापि खतापस्य भूयस्वं गम्यते । शम निर्वाणनुपचातु प्राप्नोतु ॥ ८॥ नूतनदिव्यास्नायोधनस्य नूतनामानुष्यान्नकरणकयुद्धस्त्र । नूतनं दिव्यासरायोधन यस्येति बहुव्रीहिः । तवेति शेषः । अनामबमारोग्यम् ॥ अत्यद्भुतस्य आश्चर्यकरस्य प्रियवयस्यस्य लाभ एवाभ्युदयरतेन । स्निग्धेन स्नेहवता चक्षुषा अनरालसाहलमकुटिलबुद्धादिव्यापारम् । अमु लवम् । अतिगम्भीरा अक्षोभ्या कल्याणी मङ्गलावहा आकृतिराकारो यस्य तथोक्तः। दिष्टचा आनन्दहेतु: । त्रातुमित्यादि । लोकान् चतुर्दशभुवनानि त्रातु रक्षितु काथवान्मूर्तिमान् सन् परिणतः जातः अस्त्रवेदः अनमत्रभागस्तद्वस्थितः । ब्रह्मकोशस्य ब्रह्माण्डव गुप्दै रक्षणाय तनु मूर्ति श्रितः प्राप्तः क्षात्रो धर्म इव

उ० रा. १३