पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
षष्टोऽङ्कः।

(ततः प्रविशति विमानेनोवल विद्याधर मिथुनम् ।)

 विद्याधरः-अहो नु खल्वनयोविकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्धान्तदेवासुराणि विक्रान्तविलसितानि । तथाहि प्रिये, पश्य ।

  रणरकरणझञ्झणकणितकिङ्किणीकं धनु-
   वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
  वितत्य किरतोः शरानविरतं पुनः शूरयो-
   विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥

  जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
  स्तनयित्नोरियामन्ददुन्दुभेर्दुन्दुमायितम् ॥ २ ॥

तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।

 विद्याधरी---ताकिं ति पुरो आआसं दुइंसतरलतडिच्छडाकडारं अवरं विअ झत्ति संवुत्तम् ।

 विद्याधरः-तत्किं नु खल्वद्य।


 १. तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् ।


युद्धस्य 'दूरावानवधम्' इति दृश्यत्वप्रतिषेधाद्विष्कम्भेन तदाह-विद्याधरमिथुनमित्यादिना ॥ विकर्तनः सूर्यः । अकाण्डकलहेन उभयोरग्येकत्वेन वास्तवहेतुरहितबैरेण प्रचण्डयोः क्रूरचोरुद्योतिता क्षत्रलक्ष्मीः ययोत्तथोक्तयोः । अबद्धतेनातिविस्मयेन उदान्ता देवासुराः यैस्तथोक्तानि विक्रान्तस्य विक्रम स्य विलसितानि । अहो विस्मयनीथानीत्यर्थः । रणदिति । रणकरणेन रणदिति शब्दहेतुव्यास्फालनेन झणझणरकार कणितयुक्तम् । ध्वनन् गुरुगुणः ज्या बचा तथोक्ता अटन्या धनुष्कोट्या कृतः करालो भीषणः कोलाहलो यस्य तथोक्तं धनुर्वितत्य मण्डलीकृस्य विस्तार्य शरानविरत किरतोर्षतोः लवचन्द्रकेखोः ॥ १॥ स्तनायित्नोरिव गर्जन्मेघस्येव । अमन्ददुन्दुभेदुन्दुमाचित दुन्दुमशब्दः जृम्भितं प्रवृत्तम् ॥ २ ॥ अनयोलवचन्द्रकेखोस्तादर्सेन अविरलमिलिता कसूलकमनीयसंहतिर्येन तथोक्तः पुष्पनिपातः पुष्पवृष्टिः । तडिच्छटया विधुजालेन कडारे कपिल आकाशमन्यदिव जातमित्यर्थः । तत्किनु खलु नु किमिति