पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
उत्तररामचरिते

 सौषातकिः--साअदं अणीअपिआराणं जिष्णकुच्छाणं अणज्झाअकालणाणं तपोधणाणम् ।

 प्रथम:----(विहस्य ।) अपूर्वः खलु बहुमानहेतुपुरुषु सौघातके ।

 सौधातकि:-भो दण्डाअण, किंणामहेओ दाणिं एसो महत्तस्स इत्यिआसत्थस्स धुरंधरो अज्ज अदिही आअदो।

 दण्डायन:--धिकमहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धती पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः । तत्कि- मेवं प्रलपसि ।

 सौधातकिः-हुं वसिठ्ठो ।

 दण्डायन:--अथ किम् ।

 सौधातकि:-मए उण जाणिदं कोवि वग्धो विअ एसोत्ति ।


 १. स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्ययन कारणानां तपोधनानाम् ।

 २. भो दण्डायन, किनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरोऽद्यातिथिरागतः।

 ३. हुं वसिष्ठः।

 ४. भया पुनीतं कोऽपि व्याघ्र इब एष इति ।


अभिव्याण्यत इति व्याख्येयम् ॥१॥ साअदमिति । खागतम् । सकारस्य न छुक् । गकारस्य प्रायो लुक् । 'कगचजतदपयवाम्' इति प्राकृतव्याकरणसूत्रेण लोपः। अकारस्य ईषत्स्पृष्ठतथा श्रुतिरपि । सूत्रे प्रायोग्रहणाहकारस्य न लक् । अनेकप्रकाराणाम् । बहुविधानामित्यर्थः । पूर्ववदेव लोपः । यः श्रुतिबोध्यम् । अत्र चकारशन्दस्य पवेति प्राकृतव्याकरणसुत्रेण पूर्वख वैकल्पिकचात् 'पिआर' इति दीर्घः । 'पाआराणा' इति लासुपोरिति सूत्रेणानुस्वारः । अनध्ययननिमित्तानामित्यर्थः । शिष्टानध्ययनस्य धर्मशास्त्रसिद्धलादिति भावः । जीर्णकूर्चानां शिथिलभ्रूमध्यानाम् । जीर्णशब्द 'संयोगे च' इति प्राकृतव्याकरणसूत्रेण हसः । गुरुयु बतिष्ठादिषु । भो दण्डाअणेति । नामधेयं तस्य संबुद्धिः । महतः प्रचुरस्य स्त्रीसार्थस्य अङ्गनासमूहस्य धुरंघरो निर्वापकोऽतिधिरागतः किनामधेय इलन्व्यः । दण्डाअणेति खरस्य बिन्दवमिति खः । किंणामहेय इत्यत्र 'खघथवभाम्' इति सूत्रेण धकारस्य हकारः। स्त्रीशब्दस्य "स्त्रीभगिनींदुहितृवनितानां इथिबहिणीधूआविला' इति प्राकृतसूत्रेण इस्थिआदेशे कप्रत्ययस्य कलोपः । सार्थस्त्यत्र 'संयोगे' इति इवः ॥ धिप्रहसनं हासहेतुभूतं खदीयं वयः । निन्दनीयं मिति भावः । दारान् कौसख्याप्रभृतीन् । अधि-