पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रामचन्द्रपण्डितकृता- ।-

यथोक्ताधिकारवानहं ममेदमिष्टसाधनं दृष्टं ब्रह्मवर्चसाद्यदृष्टं स्वर्गादि च फलमाप्नुयामिति मन्यते स कर्मण्यधिक्रियते । न हि स्वभावशुद्ध एकोऽशरीयकाशवन्निलैपोऽहमिति शास्त्रत आपातज्ञानवानपि कर्मणि प्रवृत्तो दृश्यते । किमुतापरोक्षज्ञानवानत एषां मन्त्राणामैकात्म्यतात्पर्यफत्वम् । ईशा वास्यमित्युपक्रम्य सोऽसावहमित्युपसंहारः । अनेजत्तदे जतीत्यभ्यासः । नैनवा आप्नुवन्नित्यपूर्वता । तत्र को मोह इति फलम् । असुर्या नाम त इति भेददृष्टीनां कर्मकारिणां निन्द्रयैकात्म्यदर्शनस्तुतिरथवा स पर्यगादित्यादिनैकात्म्यदर्शिन ऐश्वर्यवर्णनं सदर्थवादः । तस्मिन्नपो मातरिश्वा दधातीत्युपपत्तिश्चेति पण्णां तात्पर्यलिङ्गनां दर्शनात् । तस्मादेते मन्त्रा भेदं निवर्तयन्तः संसारोच्छित्तिसाधनमात्मैकत्वविज्ञानमुत्पादयन्ति । अत्र दुःखहेतुस्वाज्ञाननिवर्तनेच्छुरधिकारी । आत्मनो याथात्म्यमाभिधेयं विषयः । याथात्म्यस्य तद्वाचकशब्दानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः । स्वगताज्ञाननिवृत्त्या सत्स्वरूपानन्दाविमावः प्रयोजनमित्यनुबन्धचतुष्टयम् । अथ मन्त्रान्संक्षेपतो व्याख्यास्यामः- ईशा वास्यमिति । ईष्ट इतीटू ईश ऐश्वर्ये क्विपू । तृतीयान्तमीशेति ।ईश्वरेणेदं प्रत्यक्षं सर्वं भूतजातं वास्यं वासयोग्यमधिष्ठानेनाऽऽच्छादनीयं वा निवासार्थकाद्वसेर्बाहुलकादधिकरणे ण्यत् । आच्छादनार्थस्य वा वसे रूपं कृत्यानां कर्तरि वेति षष्ठीविकल्पात्पक्षे तृतीया यच्छब्दो भिन्नक्रमः । चस्त्वर्थे यथोक्तानुभवसाधनमाह । किंतु यज्जगत्यामित्युपलक्षणं ब्रह्माण्डे जगत्स्थावरजङ्गमात्मकं तेन भूतजातेन त्यक्तेन न ममेति त्यक्तस्वीयत्वसंबन्धेन संन्यासेन यत आच्छादनीयमतो यत्किंच यावज्जगत्यां जगत्तेन त्यक्तेन नामरूपत्यागेन तद्भुद्वया गृहीतेनेति वा भुञ्जीथाः पूर्वोक्तमात्मानमनुभवेः । वा यदृच्छाप्राप्तभोगाननुभवेः ।। स्वात्मानं जननमरणादिदुःखात्पालयेथा वा स्वसुखमनुभवरति वा । एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्तीतिश्रुतेस्त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्तीतिश्रुतेश्च संन्यस्य श्रवणं कुर्यादित्युक्तेश्च ।


यदा मनसि वैराग्यं जायते सर्ववस्तुषु ।
 तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥

इत्युक्तत्वाधिकार विना संन्यास कृते प्रत्यवायापत्तिरित्यभिप्राये: