पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ शंकरानन्दकृतेशावास्यदीपिका ॥

ॐ ईशावास्यायो मन्त्रा विनियुक्त न कर्मणि । प्रमाणाभावतस्तेषां कुर्वे व्याख्यामकर्मगाम् ॥ १ ॥

ईशा ईष्ट इतीट् ईश्वर आनन्दात्मा तेन वास्यमाच्छादनीयं निवास- योग्यं वेदं विविधप्रत्ययगम्यं सर्वं निखिलम् । सर्वशब्दार्थमाह-यस्कियत्किंचिद्भूतभौतिकं जगत्यां ब्रह्माण्डकटाहभूमौ जगचेतनात्मकमीश्वरएवेदमिति बुद्धिः करणीयेत्यर्थः । तद्बुद्ध्युत्पादे साधनमाह-तेनजगता त्यक्तेन तद्बुद्ध्या गृहीतेन भुञ्जीथा ईश्वरतत्त्वसाक्षात्कारल-क्षणं मोजनं कुर्याः । जगद्बुद्धेरनुत्पादे सर्वसङ्गपरित्यागलक्षणमुपाय-माह-मा गृधः, माऽभिलाषं कार्षीः । अभिलापों हि विषयघटितोविषयाश्चानेके तेषामन्यतमपरित्याग उपायों मा भूदित्येतदर्थमाह-कः स्विल्लोकद्वयस्यापि तत्र हेतुर्धनमभिलाषस्य विषयो यः कश्चन धर्मोऽपि धनरूपः । धनं च हिरण्यादिकं सर्वक्लेशबीजं प्रसिद्धम् !! १ ॥

अस्त्वमुमुक्षुर्धनाभिलाषी नास्य त्यागेऽधिकार इति तं प्रति सकरुणामातेव श्रुतिराह-कुर्वन्नेवेति । स्पष्टम् ।इहास्मिन्कर्माधिकारे लोकेकर्माणि नित्यान्यग्निहोत्रादीन्यन्यानि च जिजीविषेज्जीवितुमिच्छेच्छतंसमाः । धने वैराग्यामाबे यावदायुः शतसंवत्सरं न्यूनमधिकं वा ।कर्मणां करणे कारणमाह-एवं शतसंवत्सरं यथोक्तकर्मानुष्ठानवतित्वय्यधिकारिणि वर्तमाने धनविषयेऽपि वैराग्यं मविष्यतीति शेपः । ननुयथा मुमुक्षोः कर्मपरित्यागेनैव पुरुषार्थसिद्धिस्तथाऽन्यस्यापि स्यादि- त्यत आह–नान्यथेतोऽस्ति । इतः स्ववर्णाश्रमोचितयथोक्तानुष्ठाना- न्यप्रकारेण मुमुक्षोरिव पुरुषार्थो नास्ति । नानुतिष्ठामि विपरीतेनानुति-छामीत्यभ्यासेन प्रसभमुपचीयमानदुरितत्वात्तदनुष्ठाने च तन्न भवती-त्याह-न कर्म विपरीतानुष्ठानरूपं लिप्यते ने संबध्यते । कस्मिन्नरे यथो-ककर्मानुष्ठानवति त्रैवर्णिकेऽधिकारिणि त्वयि । सूत्रभूतावेतौ मन्त्री।शिष्टमेतयोरेव व्याख्यानम् ॥ २॥

  मा गृध इत्यादेव्यख्यानमनेन मन्त्रेण धनाभिलाषवतां कटसंसार- प्राप्तिरुच्यते-असुर्या नामासुरसंबन्धिनः प्रसिद्धास्ते धनाभिलाषतामा-


१ ग. मैगाम् ।