पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यरहस्यम् ।

उपासकफलं वक्तुं मन्त्रः पञ्चदशः स्वयम् । शाश्वतं कार्यरूपं च कृपया तत्परं पुनः ॥ १ ॥

तत्रैवोपासकः साक्षाद्वायुं प्रार्थयते स्वयम् ।। सूत्रात्मानं पर विव्यमम्रुतं शिवमव्ययम् ॥ २॥

प्राणो गच्छतु मे शीघ्र लयं गच्छतु निश्चलम् । शाश्वतं शिवमव्यक्तं ब्रह्मैवाह सनातनम् ॥ ३ ॥

अथेदानीं शरीर में मस्मी भवतु वै धुवम् ।। अमृतात्मस्वरूपस्य ब्रहीभुतस्य केवलम् ॥ ४ ॥

क्रतो स्मर निर्बीजाय कृतं कर्म शुभाशुभम् ।। द्विरावृत्तिरादरार्थी क्रतो संकल्प हे स्मर ॥ ५ ॥

कृतमुपासनं कर्म फलं दातुं च शाश्वतम् । सत्यं तत्परमं ब्रह्म नित्यमव्ययमेत्ययम् । इति पञ्चदशो मन्त्रः समाप्तः स्वार्थसाधकः ॥ ६ ॥

॥ इति पञ्चदशो मन्त्रो व्याख्यातः ।।

उपासकेन गन्तव्यं केन मार्गेण सांप्रतम् । इति प्रदर्शनार्थं तु षोडशोऽयं प्रवर्तते ॥ १ ॥

मन्त्रो मार्ग दर्शयितुं ब्रह्मलोकगतिं प्रति ।। अग्ने प्रकाशरूपोऽसि शोभनेन पथा नय ॥२॥

प्रापयास्मान्महामार्ग ब्रह्मलोकमनामयम् । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ।। ३ ।।


विद्वाञ्जानासि सर्वज्ञ प्रसीद वरदो भव । वियोजय जुहुराणं कौटिल्यं पातकं मम ॥ ४ ॥

अन्तकाले चरीकर्तुमशक्तास्ते परेश्वर ।। नमउकिं विधेम त्वं प्रसीद परमेश्वर ॥ ५ ॥

पोडशोऽपि च मन्त्रोऽयं संक्षेपेण समापितः । निष्कलं ब्रह्म परमं तदेवाहं सदोमिति ॥ ६ ॥

॥ इति षोडशो मन्त्रो व्याख्यातः ॥ द्वारं विना कथं गन्तुं शक्यते ब्रह्म तत्परम् ।। सत्यलोकस्य चाऽऽत्मानं सूत्रभूतं सनातनम् ॥ १॥


१ ग, सनफ°।