पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७९ पञ्चमः अध्यायः (५)


वसिष्ठस्य अच्छि यिष्ठे ॥ औहोइपरीतोषी (ग्राम. १४. ५. ५१२.३) इति मन्द्रादिकम् । पर्येपारी (ग्राम. १४. ५. ५१२. ४) इति चतुर्थमन्द्रादि- कम् । एते तृतीयचतुर्थे भारद्वाजे ॥ परीतो.पञ्चन सुतम् । ए (ग्राम. १४. ५. ५१२.५) इति मन्द्रादिकम् । परीतोषिञ्चतासुतम् । ए (ग्राम. १४. ५. ५१२. ६) इति मन्द्रा (चतुर्थमन्द्रा?) दिकम् । एते द्वे पञ्चमषष्ठे आभीभवे ॥ परीतोषिञ्चतासुनम् । इहा (ग्राम. १४. ५. ५१२.७) इति चतुर्थमन्द्रादिकम् । इहा। परीतोपिश्चासुताम् । इहा (ग्राम. १४. ५. ५१२.८) इति चतुर्थमन्द्रादिकम् । एते सप्तमाष्टमे द्वे - ण्डो ॥ परीतो- षिश्चतासुताम् (ग्राम. १४. ५. ५१२. ९) इति चतुर्थमन्द्रादिकम् । परीतो- षिञ्चतासुनाम् । ओवा (ग्राम. १४. ५. ५१२. १०) इति चतुर्थमन्द्रादि- कम् । एते नवमदशमे अङ्गिरसामभी सपरिवा सी क्रमेण एतन्नामधेये ॥ परीतोषिञ्च (ग्राम. १४. ५.५१२. ११) इति चतुर्थमन्द्रादितम् । परीनो- षाइ (ग्राम. १४.५.५१२. १२) इति क्रुष्टद्वितीयादिकम् । एते अनन् रे द्वे वैणसोनक्रतवीये । आद्य य वैणमिति नाम। अनन्तरस्य से मक्र वियमित । अत्र विकल्पः । अथवा अनयोरुत्तरं द्विर्त य साम माण्ड म् ॥ उपाउप (ग्राम. १४.५.५१२.१३) इत्यादि तृतीय द्वित या (द्वित यतृतीया)दि म् । हाउहाउहाउवा। परीतो षश्चात्तम् (ग्राम, १४ ५. ५११. १४) इनि मन्द्रकुष्टादिकम् । एते त्रयोदशचतुर्दशे प्रजास्तेगूौ एतन्नामधेये कश्यास्य वा प्रतोदौ । हाउहाउहाउवा । परी गोपिञ्चतात । इहा उपा (ग्राम. १४. ५. ५१२.१५) इति पञ्चदश मामाङ्ग गो. एतन्नामधेयः (यम् ?) ॥ हाउहा उहाउआ। परीतो.षेञ्च सुत।। श्रो बृहत् । उपा (ग्राम. १४. ५.५१२.१६) इति पंडश साम पुस्ति म् (पुंम्ति !)।