पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९ चतुर्थः अध्यायः (१२)

युक्तमेतत्साम । शतक्रतुर्विदेदिपम् इति मानि इषशब्दस्य विद्यमानत्वात् । चकारो वाक्यभेदद्योतनार्थः ।। १० ।। इति श्रीमायणाचार्यविरचिते माधवीय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्था याये द्वादशः खण्डः ।। १२ ।। यस्य निःश्वसितं वेदा यो वेदेभ्योऽग्विलं जगत् । निर्म मे तमहं वन्द विद्यातीर्थ महेश्वरः ।। ॥ इन्द्रपुच्छभाप्यं समाप्तम् ।। इति चतुर्थोऽध्यायः ।। १।।