पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ आर्षेयब्राह्मणम्


इन्द्रवज्रे द्वे ॥ ३.१०.४॥

स्वःह त्यत्सप्तभ्यः (सा. ३२६) इत्यत्र सामद्वयम् । औहोइतुवाम् (ग्राम. ८. १०. ३२६. १) इति मन्द्रचतुर्थादिकम् । वोहाइ (माम. ८. १०. ३२६. २) इति चतुर्थादिकम् । एते द्वे इन्द्रवज्रनामके ॥ ४ ॥

भृष्टिमतः सूर्यवर्चसः सामनी द्वे ॥ ३.१०.५ ॥

मेडि न त्वा वज्रिणम् (सा. ३२७) इत्यत्र सामद्वयम् । मेडीम् ( ग्राम. ८.१०. ३२७.१) इति चतुर्थमन्द्रादिकम् । मेडिन्नत्वा (ग्राम. ८. १०. ३२७. २) इति चतुर्थमन्द्रादिकम् । एते द्वे भृष्टिमतः भृष्टिशब्द- युक्तस्य सूर्यवर्चसः सामनी ॥ ५ ॥

वसिष्ठस्याङ्कुशौ द्वौ । कश्यपस्य वा प्रतोदौ ॥ ३.१०.६ ॥

प्र वो महे महे वृधे भरध्वम् (सा. ३२८) इत्यत्र सामद्वयम् । प्रवाः (ग्राम. ८.१०. ३२८. १) इति मन्द्रचतुर्थादिकम् । हि प्रवो महा (ग्राम. ८.१०. ३२८. २) इति तृतीयद्वितीयादिकम् । एते द्वे वसिष्ठस्या- कुशौ । अथवा कश्यपस्य प्रतोदौ ॥ ६ ॥

भारद्वाजं च ॥ ३.१०.७॥

शुनः हुवेम मघवानम् (सा. ३२९) इत्यत्रैक साम। शुन५ हुवेम (ग्राम. ८. १०. ३२९.१) इति मन्द्रचतुर्थादिक भारद्वाजं भरद्वाजेन दृष्टम् ॥ ७॥

वैश्वदेवं च ॥ ३.१०.८ ॥

उदु ब्रह्माण्यैरत (सा. ३३०) इत्यत्रक साम । दिवया इत्यादि उदुब्रह्मा । णी (ग्राम. ८. १०. ३३०. १) इति क्रुष्टद्वितीयादिक वैश्व- देवम् ॥ ८॥