पृष्ठम्:आर्यभटीयम्.djvu/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Iriną: vo ] वृत्तक्षेत्रफलमु YR न्यासः 8. ग्रस्य ‘चतुरधिकं शतम्' (गणित० 10) इत्यनेन वक्ष्यमाण सूत्रेणानीत: परिधिः 25 .. श्रस्यार्धं 12 à ÉÉ. विष्कम्भार्धम् 4. ग्रनयोः 68 संवर्गः समवृत्तक्षेत्रफलम् 50 ###. [ घनगोलफलम् ] घनसमवृत्तस्य क्षेत्रस्य फलमार्यापराधेनाहतन्निजमूलेन हत घनगोलफलं निरवशेषम् ॥ ७ ॥ 'तत्समवृत्तक्षेत्रफलं निजमूलेन स्वकीयमूलेन हतं घनगोलस्य घनसमवृत्तक्षेत्रस्य फलं निरवशेषं भवति । ग्रनयोः शास्त्रान्तरेषूपायान्तरदर्शनादेवमभिधानम् इति । श्रप्रत्रोदाहरणार्थम्-पूर्वफलम् 50 #śई. श्रप्रस्मिन् सवणितेऽशः 31,416, 3.1416 ?> • سوچ छेदः 625. ग्रस्य मूलमेतदेव करणीगतम् –*े' * ग्रस्य करणीगतत्वाद् 3 4 6 s 98.69,65,056 म _°'*' वर्गीक्रियते । लब्धो वर्ग: 2°°°°'P'. गुण्य प्येतदेव 625 वगाँ । लक 3,90,625 क्षेत्रफलमूलेन करणीगतेन क्षेत्रफलसंख्येन गुणितं घनसमवृत्तक्षेत्रफलं 3, 10,06,49,41,99,296 ITव सप्तम 24,4140,625 एव सप्तम सूत्रम् ।। ७ ।। करण्य: [ विषमचतुरश्रादेः क्षेत्रफलम् ।] द्विसमचतुरश्रादीनां ग्रन्तःकर्णयोस्सम्पातेऽवलम्बकोर्ध्वाधरखण्डप्रमाणं क्षेत्रफलं चार्यासूत्रेणाऽह*---- ग्रायामगुणे पाश्वें तद्योगहते स्वपातरेखे ते । विस्तरयोगार्धगुणे ज्ञेयं क्षेत्रफलमायामे ॥ ८ ।। मूलम्- 1. E. लेखे for रेखे ETTERT-l . B. C. D. om. Taqf 2. C. Unindicated om. of Fife to 32ì3TT UT(ef, just below. 3. C. चार्ययाऽऽह ; D. चाह