पृष्ठम्:आर्यभटीयम्.djvu/238

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I. NDEX OF HALF-VERSES AND KEY PASSAGES अंशा कलास्तथैव (काल 14 c) 98 अघनाद् भजेद् द्वितीयात् (गणित० 5 a ) 37 अचलानि भानि तद्वत् (गोल 9 c) 131 अध उपरिगुणितं (गणित 33 a) 70 अध ऊध्र्व लम्ब ( , 13 d) 52 अधिकाग्रच्छेदगुणं ( , 33 c) 70 अधिकाग्रभागहार ( , 32 a) 70 अधिमासका युगे ते (काल 6 a) 87 अनुलोमगतिनौस्थः (गोल 9 a) 131 अनुलोमगतिवृत्ते (काल 20 c) 104 अनुलोमगानि मन्दात् ( , 21 a) 104 अन्तरयुक्तं हीनं तद् (गणित 24 c) 63 अपचयः क्षेपश्च (, , 28 d) 67 अपमण्डलस्य चन्द्रः (गोल 3 a) 124 अपसपिणी (काल 9 b) 92 अपसव्यगं तथार्ध (गोल 16 c) 138 अमरमरा मन्यन्ते। ( ' 12 c) 132 अयुतद्वयविष्कम्भस्य (गणित 10 c) 46 अकग्रा पूर्वापरे क्षितिजे (गोल 30 c) 157 अकच्चि मण्डलार्धे (, 2 c) 123 अकेन्द्रोत्रिजा (गीति 7 b) 22 अकोंऽग्निः (गोल 37 a) 168 अर्ध भूमिच्छन्नं (, 15 c) 136 अर्धज्यावर्ग: (गणित 17 d) 56 अर्धानि यथासारं (गोल 5 c) 127 Հc\9 अल्पे हि मण्डलेऽल्पा (काल 14 a) 98 अष्टोत्तरं सहस्रं (, 8 c) 91 अस्तमयः सवितुरेव (गोल 13 b) 133 अस्तमयोदयसूत्राद् (, 29 c) 156 अहोरात्रार्धविष्कम्भः (, 24 d) 146 आदावन्ते दुष्षमेन्दूच्चात् (काल 9 d) 92 आयामगुणे पाश्र्वे (गणित 8 a) 43 अार्यभटस्त्रीणि (गीति 1 c) 8 आर्यभटस्त्विह निगदति (गणित 1 c) 33 अार्यभटीयं नाम्ना (गोल 50 a) 184 आश्वयुजाद्या गुरोरब्दाः (काल 4 d) 85 आसन्नो वृत्तपरिणाहः (गणित 10 d) 46 इष्टं व्येकं दलितं (, 19 a) 58 इष्टगुणितमिष्टघनं (, 19 c) 58 इष्टज्यागुणितं (गोल 25 a) 147 इष्टापक्रमगुणिताम् (, 26 a) 150 इष्टापक्रमवर्ग (, 24 a) 146 उज्जयिनी लङ्कायाः (, 14 c) 134 उत्सपिणी युगार्ध (काल 9 a) 92 उदगुणधनमुदगयने (गोल 36 c) 168 उदयति हि चक्रपादः (, 27 a) 152 उदयास्तसयनिमित्तं (, 10 a) 13 उदये धनमस्तमये (, 35 c) 167 उदयो यो लङ्काया (, 13 a) 33 उन्मण्डलं भवेत्तत् (, 19 c) 140