पृष्ठम्:आर्यभटीयम्.djvu/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ३७ 1 १ोहणसम्भवः ዓዩ% छादयति शशी सूर्य शशिनं महती च भूच्छाया ॥ ३७ ॥ न्द्रो जलमयः । श्रप्रतस्तस्य परायत्तां ज्योत्स्नारूपं तेजः । अकोंऽग्निः, स्वाभाविकोष्णप्रकाशः । मृद् भूः, पञ्चभूतमयीत्यर्थ: । अस्याश्छाया या, तत् तमःसंज्ञं वस्तु । एवमेतानि चत्वारि ग्रहणसम्बन्धीनि वस्तूनि । एषु सूर्यं चन्द्र'- श्छादयति। चन्द्र च महती भूच्छाया छादयति । इति सप्तत्रिशं सूत्रम् । ३७। [ ग्रहणकालः | एवं ग्राहकमुक्त्त्वा कालमाह स्फुटशशिमासान्तेऽर्क पातासन्नो यदा प्रविशतीन्दुः । भूच्छायां पक्षान्ते तदाधिकोनं ग्रहणमध्यम् ॥ ३८ ॥ स्फुटशशिमासस्यान्ते ग्रमावास्यान्ते” रविम् इन्डुः पातसमीपस्थो भूत्वा श्रपरस्यां दिशमागत्य रवि प्रविशति ॥ एवमधःस्थश्चन्द्र:* पौर्णमास्यान्ते” भूच्छायां प्रविशति । तदा श्रप्रधिकमूनं वा ग्रहणमध्यं भवति । पूर्वाह्णे लम्बनेनाधिकम् । ततस्तत्र तच्छोध्यते । श्रप्रपराह्णे तेनोनम् । श्रतस्तत्र क्षिप्यते’ इति । । श्रमावास्यान्ते सूर्याचन्द्रमसौ समलिप्तौ भवतः । तयोरधःस्थश्चन्द्रः* पातासक्तिवशाद् विक्षेपाल्पतया पश्चिमस्यां दिशि आगच्छन्' यदा अर्कस्य समाधोऽवतिष्ठते, तदा चन्द्रमसा छन्नमर्क'° भूस्थः पश्यति । दर्शनकृतोबिम्बयोः परस्परानुप्रवेशः अर्क'ग्रहणमित्यर्थ: । तथा पौर्णमास्यन्ते चन्द्राकौ षड्राश्य tattea T-1. E. Rift for ars: 2. D. E. कालमार्ययाह 3. E. Hapl. om. of 3HTāTTF-Trờ 4. A. B. C. एवमघश्चन्द्रः ; E. एवंविधश्चन्द्रः 5. E. Hitzfe 6. D. E. श्रत 7. E. प्रक्षिप्यते 8 A. C. रधश्चन्द्रः ; B. रधस्तात् चन्द्रः 9. E. दिशो गच्छन् 10. A. om... kiT varis HriT tgrraf 11. E. om. za आर्य०-२२