पृष्ठम्:आर्यभटीयम्.djvu/220

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓ8 € गोलपावे गोल० | प्रायनहक्कर्म ] ग्रायनदृक्कर्माऽह' - विक्षेपापक्रमगुण मुत्क्रमण विस्तराधेकृतिभक्रम्। 'उदगृणधनमुदगयने दक्षिणगे' धनमृण याम्ये । ३६ ॥ इष्टग्रहतत्कालविक्षेपेण परमापक्रमज्यया च गुणितं च त्रिराश्यूनग्रहभूजोत्क्रमज्यार्ध' त्रिज्यावर्गहतं भवेत् । तत्र लब्धं कलादि, मृगादिषट्कस्थे ग्रहे उत्तरविक्षेपे क्षयः, तत्रैव दक्षिणविक्षेपे धनम्, कक्यादि*षट्कस्थे ग्रहे सौम्यविक्षेपे धनम्, याम्यविक्षेपे क्षय इति । श्रत्र मृगादिप्रवृत्तभुजोत्क्रमज्यया त्रैराशिकम्---यदि त्रिज्यातुल्योत्क्रमज्यया परमापक्रमज्यातुल्यं क्रान्तिवलनम्, इष्टोत्क्रमज्यया कियदित्येकम् । यदि त्रिज्यावृत्ते इदं वलनम्, विक्षेपतुल्ये वृत्ते किमिति द्वितीयम् । उभयत्रापि त्रिज्याया भागहारत्वात् तद्वगों हार:। परमापक्रमश्च विक्षेपश्च गुणौ। लब्ध विक्षेपायत्तमपक्रमवलनम्” । एतत्सर्वं निरक्षगोले स्वाहोरात्रवृत्तादिषु दर्शयेत् । इति षट्त्रशं सूत्रम् ।। ३६ ।। | ग्रहणस्वरूपम् ] चन्द्रसूर्यभूमिच्छायानामर्केन्दुग्रहणस्य च' स्वरूपमाह— चन्द्रो जल,मकोंऽग्नि रृद् भूश्च्छाया तमस्तद्धि । मूलम्- 1. B. उत्क्रमेण 2. B. उदये 3. A. B. C. D. E. afiti (E. rev. to affort) व्याख्या-1. E. दृक्कर्मार्ययाह 2. E. त्रिराश्यूनग्रहभुजज्या, उत्क्रमज्येत्यर्थ:, भुजोत्क्रमज्वार्ध वा E. कर्कटकादि 4. E. om. Tą 3 5. D. E. add Haft 6. E. चन्द्रसूर्यभूमीनां राहुादीनां ग्रहणस्य च 7. E. मार्ययाह