पृष्ठम्:आर्यभटीयम्.djvu/210

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

q以曰 गोलाहे [ गोल● मानीय तया प्रकग्रा ग्रानीयते-यदि व्यासार्धस्य परमापक्रमजीवा, इष्टज्यायाः का इति । लब्धमिष्टापक्रमः ।। ततो द्वितीयम्-लम्बकोटेः” व्यासार्ध कर्ण, ग्रपक्रमकोटेः कः कर्ण इति । पूर्वत्र व्यासार्धं भागहारः, उत्तरत्र गुणकारः । तयोस्तुल्यत्वान्नाशे यथासूत्रं गणितकर्म । एवमुदयलग्नभुजज्यया लब्धा उदयज्या । चन्द्रादीनामग्रानयने अनुपातभङ्गो नास्ति, यतस्तेषा क्रान्तिविक्षेपेण संस्कार्या । अतस्तेषामग्रानयने द्वितीयानुपातोत्तमेव गणितकर्म। तद्? उदयाग्रानयनेऽप्युदयलग्नभुजज्यया* क्रान्तिमानीय उदयेलग्नात् पातं विशोध्य विक्षेपमानीय तेन क्रान्ति संस्कृत्य द्वितीयत्रैराशिकोक्तं गणितकर्म कर्तव्यम् ।। इति त्रिशं सूत्रम् ।। ३० ।। [ समशङ्कुः ] सममण्डलप्रवेशकालशङ्कुमार्ययाऽऽह— सा विषुवज्ज्योना चेद् विषुवदुदग्लम्बकेन संगुणिता । विषुवज्ज्यया विभक्ता लब्धः पूर्वापरे शङ्कुः ॥ ३१ ॥ विषुवद्बुद्क्स्थितेष्टक्रान्तिः स्वदेशाक्षज्यायाः यदा हीनसंख्या भवति, तदा तया क्रान्त्या पूर्वानीता' साकाँग्रा लम्बकगुणिता ग्रक्षज्यया विभक्ता भवेत्, तत्र लब्धः समपूर्वापरवृत्तस्थे ग्रहे महाशङ्कुर्भवति । ग्रत्र वासना स्वदेशगोले प्रदर्शर्या । ग्रकग्रा तावत् पूर्वापरास्तोदयसूत्रान्तरम्' । शङ्क्वग्रं शङ्कुमूलास्तोदयसूत्रान्तरम् । तत्र° यदा श्रप्रर्कः सममण्डल प्रविशति, तदा शङ्कुमूलमपि पूर्वापररेखां प्रविशति । तेन अर्कस्य सममण्डलप्रवेशकालेऽवश्यं शङ्क्वग्राकग्रे तुल्यसंख्ये भवतः । श्रप्रकग्रां च° ज्ञातं शङ्क्वग्रं परिकल्प्य ग्रनुपातः--यद्यक्षज्यया तुल्यशङ्क्वग्रेण स्वलम्बकतुल्यः extet T-1. D. adds iT 2. C. लम्बककोटे: 3. A. E. om. fig 4. A. B. भुजज्यायाः ; C. भुजाज्यायाः 5. A. B. C. om. VS5T 6. E, पूर्ववदानीता 7. B. Hapl. Om. TFITT ["*" to Trīr ) T27, same line, 8. D. f 9. E. adds श्रप्ररुमात्