पृष्ठम्:आर्यभटीयम्.djvu/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २९ ] शङ्क्वग्रम् YVS) A. ग्रक्षज्यया गुणितः स्वेष्टो महाशङ्कुः स्वलम्बक'हृतः कार्यः । तत्र* लब्धम् अस्तमयोदयसूत्राद् दक्षिणतः स्थितं सूर्यशङ्क्वप्रम्' । श्रप्रत्र सूर्यपदं ग्रहमात्रोपलक्षणम् । तेन सर्वग्रहाणां स्वशङ्कुना* शङ्क्वग्रानयनं कार्यम् । श्रप्रस्याग्रे शङ्कुस्तिष्ठतीति शङ्क्वग्रम् । उदयास्तसूत्रशङ्कुमूलान्तरं भुजा भवति । पूर्वस्मिन्नेव क्षेत्रे कणन कोटिरानीयते' । इदानीं कोटचा भुजा। अत्रेदं वैराशिकम्-लम्बककोटेरक्षज्या भुजा, शङ्कुकोटेः का भुजेति । उदयास्तमय*सूत्राद् याम्ये नित्यं शङ्कुस्थितिश्च गोलस्य दक्षिणेन नतत्वाद् युज्यते । इत्येकोनत्रिशं सूत्रम् । २९ । [ प्रकर्ताग्रा ] श्रप्रकग्रानयनमार्ययाऽऽह परमापक्रमजीवा मिष्टज्यार्धाहर्ता ततो विभजेत् । ज्यालम्बकेन लब्धा कग्रा पूर्वापरे क्षितिजे ॥ ३० ॥ सायनांशस्येष्टार्कभुजस्य या ग्रर्धज्या, तया गुणितां परमापक्रमजीवां लम्बकज्यया' हरेत् । ततो लब्धा ज्या' पूर्वापरक्षितिजनिष्पन्ना अर्काग्रा भवति । अस्याग्रे अर्कस्तिष्ठतीत्यर्काग्रा' । विषुवत उत्तरेण दक्षिणेन वा यत्रार्क उदेति, यत्र चास्तमेति तत्र सूत्रस्यैकमग्रं बध्वा ग्रन्यस्यां दिशि तावत्येवान्तरे क्षितिजे बध्नीयात्। तदर्ध पूर्वापरसूत्रावच्छिन्नमर्काग्रा । तत्र पूर्वक्षितिजस्था उदयाग्रा, श्रप्रपरक्षितिजस्था ग्रस्ताग्रा । तदग्रयोः पूर्वापरायतं सूत्रं स्वोदयास्तसूत्रम् । अत्र वासना साक्षगोले प्रदश्र्या । क्षितिज्यानयने क्षितिज्याभुजक क्रान्तिकोटिकं, ग्रकग्रा'"कर्णकं क्षेत्रं प्रदशितम् । तत्र प्रथमत्रैराशिकेन क्रान्ति व्याख्या-1. E. स्वदेशलम्बक 2. A. B. C. om. 52 3. D. E. add Hafi 4. E. स्वेन शङ्कुना 5. D. E. कोटिरानीता 6. D. E. Om. H2 7. D. E. लम्बया 8 9 A. B. C. sist, Saqr (wr.); D. elseya T A. B. C. D. Hapl. om. afrifwr ["*" to affTT ] T2, three lines below. 10. B. yati for wast, T , C. Gap tist