पृष्ठम्:आर्यभटीयम्.djvu/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'YY गोलपादे [ गोल० तदग्रबद्ध' पारद'पूरितमलाबु° जलपूणे नलके निदध्यात् । ततो नलकस्याध:- छिद्रं विवृतं” कुर्यात्' । तेन जले निस्रवति, नलकस्थजलमधो गच्छति । तद्वशात्? तत्त्रस्थमलाबु* पारद'पूत्य गुरुत्वाद् जलं मुञ्चत्" गोलं प्रत्यङ्मुखमाकर्षति । एवं त्रिशद्घटिकाभिरर्धसम्मितं यथा जलं स्रवति,'* गोलस्य चार्ध भ्रमति, तथा स्वबुद्धया जलनिस्रावो योज्य; । एवमपराभिस्त्रिशद्घटिकाभिः नलकस्थं जलं यथा निश्शेषं स्रवति, श्रप्रलाबु च नलकस्थले'* भवति, गोलश्च सकलो भ्रमति तथा च स्वधिया कालसमं गोल भ्रमयेत्। इति द्वाविश सूत्रम्। २२ । [ श्रप्रक्षज्या लम्बकश्च ] श्रथ ज्योतिश्चक्रस्थैज्यधैिः क्षेत्राणि दर्शयन्'* तत्कल्पनाप्रतिज्ञापूर्वकं क्षेत्रकल्पनां तावदाह - दृग्गोलार्धकपाले ज्याधेन विकल्पयेद् भगोलाधम् । विषुवज्जीवाक्षभुजा तस्यास्त्ववलम्बकः कोटिः ॥ २३ ॥ अत्र गोलशब्देन ब्रह्माण्डकटाह उच्यते । दृग्विषये तस्य गोलस्याधैं ग्रवाड्मुखन्यस्तघटकपालसरूपत्वात् तच्छब्दवाच्ये नभःसन्निवेशे स्थितं भगोलार्धं ज्योतिश्चक्रस्यार्धम् । ज्यार्धेन तस्य भगोलस्य पादे भुजात्मना, कोटच्यात्मना,"” कर्णात्मना च स्थितेन जीवार्धेन चतुरश्रादिक्षेत्राकारेण कल्पयेत् । दृश्यज्योतिश्चक्रस्यार्धं तत्पादगतैज्यधैिः कृतेन" क्षेत्राकारेण युक्तं' कल्पयेदित्यर्थः । ـــــــــــــہےـحـــــــــــــــــــــــ۔۔۔۔۔۔۔ــــــــــــــــع۔۔۔--معع۔حــــــــــــــــــــــــــح ------ع- ܫܝܫܝ व्याख्या- 1. A. तदग्रे बन्ध; E. तदग्रे 2. A. D. E. परत 3. A. C. D. अलाम्बु 4. E. क्षिपेत्। 6 8 5. E. नलक for विवृल D. om. Fafe 7. D. E. add TT A. मलाम्बु 9. D. E. परत 10. A. C. E. जलममुञ्चत् 11. E. घटिकार्धसम्मितं 12. The mss, read Haft 13. A. C. relatester 14. E. दर्शयिष्यन् 15. E. adds here TT 16. E. om. PFr 17. A. C. goi i