पृष्ठम्:आर्यभटीयम्.djvu/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፃቒዩ লীলাবাই turo अथ क्षेपक्रान्तिचापयोः तुल्यदिशोयोंगो भिन्नदिशोरन्तरं तत्स्फुटक्रान्तिर्भवति । सा हि विषुवद्-ग्रहान्तरम् । तस्माच्च यया दिशा प्रवृत्तमपमण्डलं तस्मादपि तयैव दिशा प्रवृत्तेन क्षेपेण विषुवद्-ग्रहान्तरस्य वृद्धत्वादन्यदिशा प्रवृत्तेन हीनत्वाद् । एवं मध्यक्रान्तेः क्षेपेऽपि श्रप्रधिकेऽपि ऊह्यमिति* । एवमेतेषां [क्षेपोपदेशात् प्रदेशः सूचितः ।।]* तदानयन‘त्रैविध्यमिह न विवृतम् ।। इति तृतीयं सूत्रम्। ३ ।। [ चन्द्रादीनाम, उदयास्तमयः ।] इन्द्वादीना°मर्कविप्रकर्षसन्निकर्षकृतोदयास्तमयस्य परिज्ञानमार्ययाऽऽह चन्द्रोंऽशैद्वदशभि रविक्षिप्तोऽकान्तरस्थितैर्दृश्यः । नवभिर्श्वगुर्धगोस्तै द्वर्यधिकैद्वर्यधिकैर्यथा श्लक्ष्णाः ॥ ४ ॥ ग्रविक्षिप्त इन्दुर्द्वादशभिः कालभागैः स्वस्य श्रर्कस्य* चान्तरस्थैः दृग्विषयो भवति । ऊनैर्न दृश्यः’ । ग्रधिकैः सुतरां दृश्यः । नवभिः कालभागैः स्वाकन्तिरस्थैः कविर्दृश्यः । कविसम्बन्धिभिः:* नवभिस्तैः द्वघधिकैः° यथा श्रप्रल्पा:" ग्रल्पशरीरा दृश्याः । उक्तं च तेषां बिम्बाल्पताक्रमः'-‘भृगुगुरुबुधशनिभौमाः ङञणनमांशकाः' (गीतिका० 7) इति । तेन भृगुः नवभिः कालभागै'*र्दृश्यः । गुरु तैद्वर्धुत्तरैः एकादशभिः, बुधस्तैद्वर्युक्तरैः त्रयोदशभिः, मन्दस्तैद्वर्युक्तरैः पञ्चदशभि:, भौमस्तैद्वर्युक्तरैः सप्तदशभिः कालभागै°रित्युक्तं भवति । बयाख्या - 1. E. भिन्नयोरन्तर A. C. क्षेपेऽभ्यधिकं हयूह्यमिति ; E. क्षेप्येऽभ्यज्ञधिकेऽप्यूह्यमिति । 3. Mss. corrupt : A. interficit; B. Portion lost; C. क्षेपोपदेशप्रदेशं सूचितम् ; D. क्षेपोपदेशे प्रदेशे सूचितम्; E. क्षेपोपदेश 2 प्रदेशे सूचितम् । 4. A. D. E. eterarf 5. E. चन्द्रादीना 6. A. C. tiką 7. E,'ऊनैरदृश्यः 8. E. adds if: 9. E. द्व्युत्तरैः 0. D. E. om FiqT 11. D. ल्पताक्रमात् 12. E. कलांशः 13. E. कालाशै: