पृष्ठम्:आर्यभटीयम्.djvu/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादे [ ቐ†ቋe स्वकक्ष्यासु तुल्यसंख्येन प्राङ्मुखेन गमनेन गच्छन्तो प्रहाः सूर्याब्दाना षष्ट्या भपरिणाहं नक्षत्रकक्ष्यां पूरयन्ति* ॥ दिव्येन पूर्वप्र°दशितेन ग्रहसामान्ययुगेन नभ:परिधिमाकाशकक्ष्यां पूरयन्ति । एतदुक्तं भवति--स्वस्वकक्ष्यासु योजनात्मकेन गमनेन समं गच्छन्तो ग्रहाः युगेन श्रप्राकाशकक्ष्यातुल्यानि योजनानि गच्छन्ति । सूर्याब्दानां षष्टच्या नक्षत्रकक्ष्यातुल्यानि योजनानि गच्छन्ति’ । श्रप्रत्र खकक्ष्या दशगीतिकायामुपदिष्ट: 'शशिराशयष्ठचक्रम्' (गीतिका० 6) इत्यत्र । सा च ‘श्रानूना तत्समा नारी साध्वी' सर्वप्रियानना" (124,74,72,05,76,000) इति । तया त्रैराशिकम्-यदि युगभूदिनैरेतावन्ति योजनानि प्राङ्मुख गच्छन्ति, तदा एकदिनेन' कियन्तीति । लब्धानि सर्वग्रहाणाम् एकदिनगतियोजनानि, 7906. श्रप्रनेन गमनेन सर्वे ग्रहादयः स्वासु कक्ष्यासु प्राङ्मुखं गच्छन्तः युगेन ग्राकाशकक्ष्यातुल्यानि योजनानि गच्छन्ति । ग्रतः समगतयो* ग्रहाः । इति द्वादशं सूत्रम्। १२ । [ ग्रहाणां योजनात्मकं समगतित्वम् ]] समगतित्वात् तुल्यभगणोपदेशाद् यत् सिद्ध' तत्सञ्चार'मण्डलाल्पत्वमहत्त्वम्," उपर्यधोभावावस्थानम्' अल्पमहाकालपरिपूरणं चाऽऽह"- मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः । उपरिष्टात् सर्वेषा महच्च महता शनैश्चारी ।। १३ ॥ TTTTTT-1. A. B. C. Hapl. om. of F3F3Fqir 2. E. Hapl. om. Taff (... to gCastil, next line. 3. D. om. S 4. A. B. C. AqfFET; E. adds fèt 5. D. E. सार्वा 6. E. प्रिया मिता 7. D. तदेकेन दिनेन ; E. तदैकेन दिनेन 8. E. adds Tā 9. Mss. corrupt : A. C. qèRTIgfa ; B. qèRTreat feta ; D. पदेशाभ्यां सिद्ध; E. पदेशासृभ्यां सिद्धि 10. B. C. D. EIS-sfo 11. A. B. C. ल्पमहत्वम् 12. D. TąFref 13. E. चार्ययाह