पृष्ठम्:आर्यभटीयम्.djvu/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकौ ३२-३३ ] कुट्टाकारंः R पूर्ववदागतौ राशी उपरि! 1,15787, ग्रधः 317. ग्राभ्यामपि पूर्ववत् सर्व कृत्वा लब्धेत एव ‘गुणलब्धी 1461,4. राशिशेषें क्षयक्षेपः 3643. प्रत्र दृढभगणं भाज्यं द्वादशभिर्गुणयित्वा जातो भाज्यराशिः 6912. दृढवासर एव (2,10,389) हारः । श्रप्राभ्यामागता वल्ली 30, 2, 3, 1, 1, 4, 1, 5. शेषः . मतिः 1828. लब्धम् 1. एतान्युपर्यधोभावेन संस्थाप्य ‘ग्रध उपरी'त्यादि सर्वं कृत्वा लब्धः कुट्टाकारः 1492. भागलब्धं रवियुगगता राशयः 49. एवं भागशेषेऽपि' दृढभगणं भागीकृत्य कुट्टाकार ग्रानेतव्यः । कला’शेषोद्देशे' कलादिरूपस्य दृढभगणस्य भागहारादाधिक्ये सति भाज्याधिकोत्तप्रक्रियया कुट्टाकारः साध्यः । 'एवं चन्द्रादीनामपि मण्डलशेषादिना* कुट्टाकारः कर्तव्यः° ।। ३२-३३ ।। एवं साग्रो निरग्रश्च कुट्टाकारो निदशितः । दिङ्मात्रेण मया, धीरैः' वारकुट्टादिरुह्यताम् । [ इति श्रीमवार्यभटप्रकाशे सूर्यदेवयज्वना विरचिते गणितप्रकाशः' । ] GagaT-1. A. B. C. om. TSqfx 2. A. B. C. om. "T[TT5î to 34 TFT]*TroftTT, two lines below. 3. D. RTft: 4. E. भागशेषेण 5. E. कलादि 6. D. E. शेषोद्देिशके 7. B. The next few lines of the Gapitapada are missing. The scribe who is aware of this has left the rest of the page blank. 8. E. शेषादीनां 9. A. B. C. कुट्टाकारं कर्तव्यमिति । 10. A. दिङ्मात्रेणेयमाधीरै: 11. A. C. D. इति गणितप्रकाशः समाप्त: । E. इति भटप्रकाशे गणितप्रकाश: समाप्तः ।