पृष्ठम्:आर्यभटीयम्.djvu/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VSC गणितपश्हे गणित० स्थापना- 365 'प्रध उपरि गुणितम्' (गणित० 33) 3 6 2 4 [558] I इत्यादिकरणेन लब्धौ राशी, उपरि 5,28,09,101, ग्रध: 1,44,580. उपरिराशिं दृढवासरेण (210,389) छित्वा शेषः कुट्टाकाराख्यो गुणकारः 1462. श्रधस्स्थं दृढभगणैः छित्वा शेषो* लब्धम् 4. एतयोर्दूढवासरं दृढभगणं च क्षिप्त्वाहर्गणसहस्रमादेष्टव्यम् । धनक्षेपः 20. श्रत्र वल्ली पूर्ववत् । लब्धा मतिः 2. फलम् 11. एतान्युपर्यधोभावेन स्थापयित्वा 'अध उपरि' (गणित० 33) इत्यादिकरणेन लब्धौ राशी उपरि' 4,22,236, ग्रध: 1156. भागहारभाज्यभक्तशेषौ गुणः 1461, फलम् 4. क्षेपः' पूर्ववत् । ग्रथवा यावत्तावत्संख्येऽपि क्षेप उद्दिष्टे रूपं क्षेपं परिकल्प्य कुट्टाकारं कृत्वा त्रैराशिकेन इष्टक्षेपाहर्गणभगणा' ग्रानीयन्ते’ । तद्यथा-प्रथमोदाहरणे क्षेपः 1. ग्रनेन क्षेपेण पूर्ववल्लीशेषस्यास्य } लब्धा मतिः 3, लब्धम्' 1. 'ग्रध उपरीति' लब्धम्, उपरि 3,04,991. एतद् दृढवासरेण (2,10,389) छित्वा* शेषः 94.602. श्रनेन त्रैराशिकम्-यदि रूपेण क्षेपेणायं कुट्टाकारः ‘रसेषुबाण' (556) संख्येन'* क्षेपेण क इति लब्धं दृढवासरैः छित्वा'* स एव गुणकारः 1462. श्रत्र श्रधोराशि: 835. श्रस्मिन्नपि यथोक्तं सर्वं कृत्वा तदेव भागलब्धम् 4 धनक्षेपेण रूपेण' पूर्वस्यैव वल्लीशेषस्य लब्धा मतिः 1, फलम् 1. व्याख्या- 1. E. लब्धो राशि: 2. E. om. छित्वा शेषो 3. D. adds गुणितः ; E. adds गुणः 4. C. om. उपरि 5. D. E. प्रक्षेपः 6. A. B. C. क्षेपाहृतेन भगणा; D. क्षेपाहर्गणा 7. E. श्रानीयेते 8. E. पूर्ववद् वल्ली 9. E. फलं for लब्धं 10. D. गुणितमिति; E. गुणमिति 11. D. E. वासरः 12. A. हत्वा; B. C. हृत्वा 13. A. B. C. om. संख्येन 14. A. क्षिप्त्वा; B. शीयातू 15. A. B. C. om. रूपेण