पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये थम् । तत्र पदादितःप्रभृति खण्डब्याहृास इतरज्याद्भासवत् , खण्डज्यान्तर वृद्धिस्तु निजज्यावृद्धिवदिति यदुक्तं तेन मुजफलाधिकभागे गं(स्य)न्त रस्याधिक्याद् अहोरात्रगतिसद्गजा तात्कालिकी गतिः स्यात् । तेनैौ जपदे प्रदोषगतिर्मुग्मे सायाह्नजा । अलमतिविस्तरेण प्रकृतमनुसरामः । तस्माद् वेलाभुक्त्यानयने केन्द्गतिरेव तत्समस्तज्या श्राद्य, न मनागपि न्यूना । दिनभोगानयने तु तस्या दिनकेन्द्रगतित्वात् तत्समस्तथैवेच्छेति विशेषः । तस्मात्रैराशिकेनानीतां तात्कालिक दोज्यगतिं वृतहतां चक्रांश विभक्तां तात्कालिकीं भुजाफलगतिं पुनर्यासाठून हत्वा त्रिज्यादोः फलकृतिद्वियुतिपदेन हरेतें । तत्र लब्धां तात्कालिकीं भुजाफळचापगतिं मध्यमभुक्तौ मकरादावृणं कुर्यात् , कर्यादौ धनम् । सा तरक्षणस्फुटगतिः। तत्रेमौ श्लोकौ ‘चन्द्रबहुफलवर्गशोधित- त्रिज्यता१ का)कृतिपदेन संहरेत् । तस्य कोटिफललिप्तिकाहतां केन्द्रभुक्तिमिह यत्समाप्यते । तद्विशोधय सृगादिके गतौ क्षिप्यतामथ तु कर्कटादिके । तद् भवेरफुटतरा गतिर्विधो रस्य तत्समयज्ञां यदीच्छसि ॥“ ननु कोटिज्यया पूर्वं केन्द्रगतिगुणनभुक्तस् इह तु कोटिमलेनेति श्लोकशेष स्यार्थे निरू(पय१प्) तत्र हरणमपि व्यासार्धेनोक्तम् इहतु दोःफलकोव्य। फलस्य परिधिगुणनधि१ दि)कमपि नोक्तम् , अतः फलसाम्यं कुतः । दोज्यगतेस्तत्फलगत्यानयने यत् त्रैराशिकं तंतिमित्तभूतायां कोटियायामेव कृत्वेह कोटिफलेन केन्द्रमतिगुणनमुक्तं, जैराशिकयोः क्रमसेदेऽपि फल साम्यस्योक्तत्वात् । पुनरपि यो विशेषः तत्र कोटि(ज्यां? ज्या)शुणितस्य त्रिज्यया हरणमुक्तम्, इदं कोटिफलमुणितस्य केन्द्रभोगस्य दोःकूल- कोट्या हरणमुक्तम् इति । तेन तत्फी चापकृतं भुजाफळगतिः स्यात् । १. 'ज्ञ' क. पाG. २. ‘कानी', ३. ‘त् । तस्य ' स्ख, t;. ४. ‘व्यः', ५, ‘ततन्नि'क. पाठः