पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ आर्यभटीथे सभाष्यै मन्दकर्णवृत्तकलाभिर्मध्यमकक्ष्याकलप्रामितः कला मन्दकर्णतुल्या लभ्यन्ते तदा शीघ्रकर्णतुल्याभिः कर्णवृत्तकलाभिः कियत्यो मध्यकक्ष्याकला लभ्यन्त इत । तत्र मन्दकर्णः फलम् । शीघ्रकर्णश्चेच्छा । व्यासार्थं प्रमाणम् । अत उक्तं ‘भूताराग्रहविवरं व्यासार्धहृतः स्वकर्णसंवर्गःइति । (स्व)कर्णयो रिच्छाफलभूतयोः संवर्गः प्रमाणेन व्यासार्धेन हृतो भूताराग्रहविवरात्मकमि- च्छाफलं स्यादिति । एवं शीत्रकमपपत्तिश्च दर्शिता । १७-२१ ।। भुजाफलधनोपपात्तिमह कणधनधनक्षयाः स्युर्मन्दचद् व्यत्ययेन शीघ्रोचात् । शनिगुरुकुजेषु सन्दर्श्वसृणधनं भधाति पूर्वे ॥ २२ ॥ मन्दचाच्छीघ्रोच्चार्धमृणधनं ग्रहेषु अन्देषु । मन्दचात् स्फ्फुटमथवशांघाचच स्फुधा ज्ञेयाः ॥ २३ ॥ धोखादधनं कर्तव्यस्ऋणं धनं स्वमन्त्रे । स्फुटमध्यौ तु भृगुबुधौ सिद्धान्मन्दात् स्फुटौ भवतः । भूताराग्रहविवरं व्यसrधेह्तः स्वकर्णासं वर्गः । कश्यायां ग्रहगो यो भथति स लन्दीचोचे ॥ २५ । शीघ्रप्रतिमण्डलस्य जंहा वेगाधिक्यात् प्रतिमण्डलाच्चुप्रदेशस्यापि तावद्वेगात् अहर्भागस्य तच्छीघ्रभोगादपत्वचोचापेक्षया प्रतिलोममेव प्रतिमण्डले तु अहो अमति । तत उच्चयोगानन्तरं प्रहस्योच्चात् पृष्ठतो गतत्वात् तद्विवरस्य च ज्योतिश्चककलाभिः प्रमीयमाणस्याल्पस्वात् मध्यम- अहात् स्फुटग्रहस्योचसक्तेर्भयमापेक्षया स्फुटकलासङ्कथाया आधिक्यात् प्रथमपदे गतेराधियं स्यात् । मन्दकर्मणि प्रहस्य प्रथमपद उच्चात् प्राग तत्वात् तत्फलस्य कर्णत्वमुदाहरणद्वारा पूर्वमेव प्रदर्शितम् । अतः शीघ्रफ- लस्य मन्दाद् व्यत्ययेन धनर्णत्वम् । द्वितीये पदे पुनर्मध्यमस्फुटान्तरस्य प्रतिदिनं हासत् तत्थ धनात्मकस्वाच्च मध्यमभोगात् स्फुटभोगो न्यूनः । तृतीये पदे तस्य वर्धमानवाढणत्वाच्च दिनभोगस्याल्पत्वं, चतुर्थे पदे क्षीयमाणत्वात् ऋणत्वाच्च स्फुटभोमस्याधिक्यं च युज्यते । तत ऋणधनं- धनक्षयाणां व्यत्यासः शीत्रिकर्मणीति धनर्णयुक्तिः । मध्यमभोगत् स्फुटभो गस्य वृद्धिक्षसयोर्मध्यमकेन्द्रवशालं स्फुटकेन्द्रवशाद् वा मध्यमस्टयोगा बँकेन्द्रवशाद् वा मृगकर्षादिविभागे ज्ञेयः । कुतस्संशयः 2> गमकभ, , ' ग' र्भर पाठः।