पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ आर्यभटीये सभाष्ये शलाकाभ्रामणेनोच्चनीचवृत्तभ्रमयं प्रदर्शितम् । तस्य सदैव कक्ष्यामण्डला न्तर्गतो भागो बहवश्चैक एवेति न कस्यचिदपि मण्डलावयवस्य कक्ष्या मण्डलान्तःप्रवेश नेिमो वा स्यात् । किञ्चावयवानां गतिभेदोऽपि स्यात् । उपरिभागस्य शैघ्रचमधोभागस्य मान्धं च । नत्वेवं प्रतिमण्डल भ्रमणस् । तस्य प्रमतः सर्वावयवान सर्वदा गतिसाम्यं स्यात् । एकस्मिन् केन्द्रपर्यये सर्वेषामवयवानां कक्ष्यामण्डलन्तःप्रवेशो निर्गमश्च स्यात् । कथं तर्हि तद्भ्रमणमपि प्रत्यक्षेण प्रदर्यम् । तदर्थमप्यन्यफलव्य।सार्धयोगा दधिकदी व कृत्वा शलाकादिनिर्मितं प्रतिमण्डलमपि तस्यां घटयित्वा क क्ष्यामण्डलमध्यस्थोचनीचपरिधौं तत्केन्द्रं कृत्वा उच्चनीचरेखानुसारेण श लकां विन्यस्य तस्थौच्चनीचशलाकाग्रस्पृष्टपरिधिकं तद्वैर्वभूतं भूमावुच्च नीचव्यासार्धेन वृत्तमालिख्य नचिभागानेऽपि तदग्रस्पृष्टपरिध्येकदेशमुच्च नीचव्यासार्धेनैव वृत्तमालिखेत् , यथा तच्छलाकंग्रात् बहिरेव स्यात् । क्षेत्रस्य पश्चात् प्राङ्मुख उपविश्यभाभ्यां हस्ताभ्यां शलाकाग्ने गृहीत्वा तद्वृत्तानुसारेण तदने हस्ताभ्यां भ्रमयेत् । तद् भ्रामणमप्यपसव्यं कार्यं, तस्यै श्राग्गतिखाय । एवं भ्राम्यमाणस्य सर्वेऽप्यवयवास्तावति वृत्त एव श्रमेयुः । गतिसाम्यं च स्यात् । एवमेव तस्य भ्रमणम् । इतरथा तस्य भ्रमतो ग्रहस्य त्रैराशिकानीतयोजनगतसाम्यं न स्यात् । उच्चनीचवृत्तमप्येवं भ्रमत् । तपनीयम् । तदा तस्थस्य ग्रहचिम्यस्य स्त्रोच्चुगतिरेव तत्र गतिः स्यात्। तदाप्युच्चनीचवृत्तस्य कथामण्डलपरिधौ भ्रमतः स्वभगणानीता मध्यम गतिरेव गतिः । ततस्तस्योच्चनीचवृत्तस्योन्यप्रदेशस्यापि मध्यमगतिरेव गतिः । तस्माद् ग्रहोच्चयोस्तत्र गतिव्यत्यासः स्यात् । तथापि तभुजा फलस्य कोटिफलस्य च न विशेषः । ‘खोज्चभगणाः स्वभगणैर्विशेषित इत्यनेन प्रतिमण्डलभ्रमणविलक्षणतभ्रमणमाचार्येणाङ्गीकृतम् । इतरथोच्च ग्रहयोरेंत्यस्तगतित्वप्रसङ्गात् श्रोतृजनमनसि शास्त्रविरुद्धेत्वप्रतीतेिर्न परि तोषः स्यात् । तन्मा भूदित्येव तथैवोक्तम् ,। उभयथा कल्प्यमानेऽपि न स्फुटकर्मणि भेदः एवं बहुधा कल्पनीयेति कल्पनालाघवं यस्य स्यात्, । पूर्वशास्त्रसंवादश्चेति प्रथमं प्रतिमण्डलकल्पनमुक्तम् । उच्चनीचवृत्तपरिभ्रमण ९. ‘”, २• °भ्यां श’ कक. पाठः३ ‘स्या श्र , दन्तभूत्र ४० ॐ प्री . पार्ट: क = •T =