पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालियापन

  • रमन्दपरिंमंशा मनवः शीतगों दः ।

युग्भान्ते विद्यमान्ते तु नखलिसनितास्तयं:ः । इत्युक्तेऽपि परिधिभेदे मध्यस्फुटभुजासिद्धयोः परिक्षयेतस्याल्पत्वा - न्निमित्तं भुजाफलद्वयान्तरं विकलाद्भयमेत्र स्यात् । तथाप्यविशेषकमर्थेत्र तत्र सूर्यस्फुटेन तन्मध्यमानयनमुक्तं -- ‘तन्मौन्दमसकृद् वामं फलं मध्यो दिवाकरः । इति । अता मान्दफलस्य कर्णसध्यत्वानुक्तेश्च मन्दकवत् तद्वृतस्याभेि विकारोऽभिमतः । इति मन्दस्फुट्युक्तिः । एवमेव शीतच्चस्फुटयुक्तिरपि । "अनुलोमगतिर्दूते भन्दगतिर्यो ग्रहो भ्रमति । अनुलोमगानि मन्दात् शीत्रि प्रतिलोमगनि वृत्तानि । इति । शीघचाद् वृत्तस्य प्रतिलोमगतित्वमेव तसरित्रं प्रहस्यानुलोमगति- वेऽपि हेतुः शीघ्रपरिधेस्तत्कर्णवृद्धिहासानुविधायिवृद्धिहसाभावादेव कर्ण स्याविशेष्यत्वाभावः । अत एव च भुजफलस्य कर्णसाध्यत्वम् । तद्युक्तिश्च पूर्वमेव प्रदर्शिता । एतावानेव शीश्रिस्फुटकर्मणि विशेषः । मन्दशन्नियोः प्रतिमण्डलं भिन्नमभिन्नं वा । भेदे (भय ? कथमुभयत्र स्फुटग्रहो वर्तते । एकमेव चेत् किं स्फुटद्वयेन । उच्चनीचवृत्तगत्वेऽपि द्वयोः कर्मणोः कक्ष्या मण्डलं भिन्नमभिनं वा । कथं मुनः कक्ष्यामण्डले भिन्ने उभयत्र मध्य मग्रहकल्पना, तन्मध्योच्चनीचवृत्तयोरपि एक एव अह उभयोर्वर्तते । अभिन्नेऽपि तत्रोद्धृत्तयः परिमाणभेदत् तस्परिध्यः कथमेक एव ग्रहो वर्तत इति । अत्रोच्यते । दृष्टार्थपतिर्हि तेषां मण्डलानां कल्पने मूलं, श्रुतार्थापत्तिर्वा । पूर्वशास्त्रोक्तस्फुटक्रियान्यथानुपपस्या कप्यत्वात् । तेषु श्रुयमाणस्य स्फुटकर्मणो यथैवोपपत्तिः स्यात् तथैत्र कक्ष्याप्रतिमण्डलादिकं कल्पनीयमिति । सैवान्यथानुपपत्तिरस्यायीषपञ्चकस्य मूलम् । ‘प्रतिमण्डल भूविवरं व्यासार्थं स्वोच्चनीचवृत्तस्थेयनेनैव कक्ष्यामण्डलकेन्द्रंगमपि स्वोचनीचवृत्तमध्यं कल्पनीयं, गतिमत्वात् प्रतिमण्डलकेन्द्रस्य । तत्र प्रति मण्डलभ्रमणस्य कश्यपरिधौ स्वोच्चनीचभ्रमणस्य च वैलक्षण्यं स्यात् । तत्र १. ‘घर, २ ‘श्रेयस ’ त. ॥४ः. ३ . ‘ति च श’ स्र. श८:. ४. ‘दो भ' क. पळः५. 'सद्. ६. ‘न्द्रम ' ख. पद,