पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} + आत्रेभष्टये भभाष्ये मध्यमगुणच्छून्यभूतात् त्रिसमया हतादशील्य लब्धः स्फुटभुजागुणः शून्यालकः । तस्याः स्फुटस्य त्रिसप्ततिसङ्ख्यस्य मध्यमगुणम्याशतिसं- यस्त्रं स्यात् क्षीतसङ्ख्यया मध्यमभुजय ज्यया) त्रिज्यां हत्वा स्फुटभुज्यय। त्रिसप्तत्या हृत्वा हि कर्णः । नीचसम्ये तु अशीत्यैव त्रिज्यां हवा मतFी इस्वी लद्धं कर्णः । एवंविधं शून्यपरिकर्म ग्रहगणितेषु बहु- पृषयोगि । अव उद्दशं “ अस्त्र गणितस्य ग्रहगणिते महानुपयोग इति, ‘"षट्सन्नष्टचैरार्धेन चैलभातन संस्कृतात् । आद्याक्षरगृथादहू दिगूनेन दिनार्धभा । इति बदल भुईझलकस्यषेि ! ए३यव्याप्तिचिरञ्दगद्भव्या शून्यप रिमीनभिज्ञः अलमतिविस्तरेण प्रकृतमनुसरामः । मया गुरुकुले वसता बाल्य एव माधवोक्तं दुःकोटिफलसाधनं कर्णक्षिय(स्तु ? तत् ) कमेंप पाद्य रवीन्द्वोः स्फुटेन मध्यमानयनमष्यार्यभट्पक्षेऽविशेषं विनोपपादितं तत्रान्तर्भूतं कर्णानयनसकृत्कर्मान्तरमषि। निबद्धे च तत् तदैवास्मद्गुरुभिः पञ्चभिरुपजातिभिः अर्कस्फुटेना(न)यनं प्रकुर्यात् स्वमध्यमस्यात्र वितुङ्गभानोः । भुजगुणं कोटिगुणं च कृत्वा मृगादिकेन्द्रेऽन्त्यफलाख्यकोट्योः । भेदः कुलीरादिगते तु योगुस्तद्वर्णयुक्ताद् भुजबर्गतो यत् । पदं विपर्यासकृतः स कीलिप्या(छ)तेस्तद्विहृतस्तु कर्णः ! तेनाहतामुत्रिहीनभानोजवां भजेद्यासदलेन लब्धम् । खोचे क्षिपेच्चाधिं तमाद्यपादे चक्रार्धतः शुद्धमपि द्वितीये ।। चार्धयुक्तं तु तृतीयपादे संशोधितं मण्डलतश्चतुर्थे । एवं कृतः सूक्ष्मतरस्तु मध्यः पूर्वं पदं यावदिहाधिकं स्यात् । अ(न्या ? )न्यात् फलात् कोटिगुणश्चतुर्थ ?र्ये) त्वारभ्यते यद्यधि [कात्र कोटिः। सर्वत्र विष्कम्भदलं श्रुतौ वा ! व्यासार्धके स्याद् विपरीतकर्णः ।” अत्र प्रतिमण्डलगतं व्यासार्थं विपरीतकर्मणा नीयते । प्रतिमण्डलकमॅक्सैवा स्यापि युक्तिःतद्वैपरीत्यादस्य । स्फुटे(न) मध्यमानयने सकृत्कमन्या दृशं माधवोक्तमपि श्रुतम् - १• ‘श’ क, पटः २. ‘फ’ ख. पाठः. ३. ‘नैं: ते’ क, पाठः