पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ आर्यभटीये सभाक्ष्यं तत्र कणरं तद्वथासार्धेनुस्येन । मध्यमरेखा झर्णवृत्ता वहिर्गतावुञ्च- नीचवृत्तयंश्रदेशस्राभ्यर्थम् इति तये/भयेरपि वृत्तयोः शरयोः परिमाण भेदः स्यात् : 1खपयोश्च. न् पुनर्जन्युः । एकैव हि तयोस्तद्भागस्य जीवा । सा च भुजा(ज्या कर्णधृत्तक्रलामतैव ! तदुक्तं ‘कक्ष्यायां ग्रहवेग ये भवति स मन्दनीचोचे’ इति । तस्मात् तस्याश्चपभघ तदा मध्यमग्रहत् योज्यम् । उच्चासन्नवात् स्फुटग्रहग्य शुजाफलं मेषादावृणं, तुलादौ धनं च इति भुजाफलस्फुट- युक्तिः । अत्रविशेषणमार्य भटस्य नाभिप्रेतम्, अनवस्थानन्त्यात् । अयुक्त वादविशंयणस्य सम्भवलघूपथत्वचसदैव तत् । यतः सदसञ्ज्ञानसमुः- द्मात् सञ्ज्ञानोत्तमभव स्वयमुद्भूतं बभ्यति शश्नान्ते ‘सदसञ्ज्ञानसमुद्रात् समुद्धृतं देवताप्रसादेन। सञ्ज्ञानोतमरत्नं मया निमग्नं स्वमतिनावा । १४ इति । अविशेषणं विना सङ्कर्मणा चापि मन्दकर्णः साध्यः । तञ्च मया दर्पणे सुचितं ‘कर्णवृत्तांशवह् धैर्भान्दे कक्ष्यैव नीयताम् । स्फुटकाव्यसार्धेन कर्णविपरीतकर्मणा मध्यकक्ष्यमासार्धमेषा मानीयताम् इतरेतराश्रयपरिहारार्थं लघमाय भूक्ष्मत्वाय च । कथं पुनरिहे तरेतराश्रयदेषो न स्यादित्यत आह – कर्णवृतांशवाद्यैरिति । तकालि- ककर्णवृत्तखखषड्घनांशेन मापकेन मास्वा ज्ञातैर्महाचैः बाहुकोटिफलकणैः स्फुटबाह्न्यफलादिभिवी । तेषां स्फुटकक्ष्याभितानां ज्ञातवात् स्फुटकक्ष्या कलामितमेवात्र मध्यकक्ष्याब्व्यासार्थं साध्यम् । तेन त्रैराशिके वाविशेषकर्ण (स्य १स्स) सेस्यति । कथम् । यद्यस्मिन् विपरीतकर्मणानीते मध्यकक्ष्या व्यासवें स्वकलाविज्यातुल्याः सन्ति, तदा स्फुटकक्ष्याच्यासार्धगताभि त्रिज्यातुल्याभिस्तत्कलाभिर्मध्यकक्ष्याकलाः कियत्यो लभ्यन्त इति मध्य- कक्ष्या(कलग्नमेतः कथं लभ्यते । अन्यफलादिभिरानीतेन प्रतिमण्ड व्यासार्धेनाप्येवमेव त्रिज्यावर्गात् तेन हृतोऽधिशेषकर्णः स्यात् , तुल्यत्वात् कक्ष्याप्रतिमण्डलयोः । यद्वा यत्र यत्र त्रिज्यया कर्णेन च कर्म कार्यं स्यात् १. ‘त्रापि वि , २. ‘प्रतिमः क' क. पाठः .