पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ इतेि चैत्रे मासे गते याताब्दमासेष्वेको योज्यः । तत्रापि ततः प्राग्यातामा वास्यान्तावधिका एव पूर्णाधिमासाविनियोगे लभ्यन्ते । तत्र यदा पुनः। सन्देहः स्यात् तद्भानुमध्यमसंक्रमात् प्राग् यातेष्वमावास्यान्तेषु चरमः कः तत्समीपवर्ती वा ततः प्राक्तने वेति, तत्र यदाधिमासशेषस्य महत्त्व तदा प्राक्तन एवेति ततःप्रभृति दिनविनियोगः कार्यः । यदा पुनरीधमास शेषोऽल्प एव स्यात् तदा तत्समीपवर्यमावास्यान्तावधिकचान्द्रमास गणो लब्ध इति तदुपरितनदिनान्येव योज्यानीति सन्देहच्छेदः । ततः प्रभृयैषमस्यामावास्यास्वेकहना एव मासा योज्याः, एकस्य त्रैराशिका नीताधिमासेष्वन्तर्भावात् तयोजनेनैव तस्यापि युक्तत्वात् । एवमधिमास युज्यां दिनीकृत्य वर्तमानमासगतयातदिनानि योजयित्वा पृथग् विन्यस्य युगावमैर्हत्वा युगचान्द्रवासरैर्विभज्य लब्धानवमान् पृथक्स्थेभ्यः शोधयेत्। तत्र शेषोऽहर्गणः । तत्रापि यस्मिन्नहन्यवमशेषस्याल्पीयस्त्वं तदा यात दिनान्येकाधिकानि योज्यानि, यातावमानां तदिन एकाधिक्यात् पूर्वदिना वमात् । इतरथा तत्यागे उभयोर्दिनयोस्तुल्य एवाहर्गणः स्यात् । तन्न युक्तं, प्रतिदिनमेकाधिकेन भाव्यत्वादहर्गणेन । तस्मात् तत्त्यागाय एकाधि कानि दिनानि योज्यानि । एवं सति प्रतिमासं मासगणस्य प्रतिदिनं दिन गणस्य च एकाधिक्यमेव स्यात्, न पुनर्निरन्तरयोस्तुल्यत्वं वधिकवं वा स्यात् । एतदेवाहर्गणानयने निरूष्यम् । युगचान्द्रावमदिनानां स्थूलत्वं वा स्यात् । सर्वथाप्यहर्गणस्य प्रतिदिनमेकाधिक्ये न कश्चिद् दोषः एत्रमा नीतेऽहर्गणे गुर्वादिरेवं वारो ज्ञेयः । ननु बुधाह्यजार्कोदयाच लङ्काया मि’ति बुधवारादित्वमभ्युक्तम् । तच्च बुधवारादित्वं न कल्यहर्गणस्य, भारताद् गुरुदिवसादिति द्वापरान्तस्य गुरुदिवसस्योक्तेः कल्यहर्गणस्य सु क्रवारादित्वमेव युज्यत इति चेत् । बुधवारादित्वं वर्तमानचतुर्युगाहर्गण स्यैव तत्रोक्तम् । एवं सत्येव द्वापरचरमदिनस्य गुरुवारखमपि युज्यते । तद्यथा - ‘युगमाने हते भेनेति हरदोक्तनीत्या युगभूदिनखद्वयेषुशैल- कयुगाहस्य सप्तहुतावशिष्टं दिनचतुष्टयम् । तथा तत्पादभवानां रविभूवु गानां पञ्चशैठायुतसङ्ख्यानां सप्तावशेषस्य षट्कस्य चतुर्गुणने या चतुविं- शतिस्तत्सप्तकशेषस्य त्रिकस्य युगात्रिसम्बन्धिनः पादत्रयभवत्वाय त्रिगु पैन नव लग्धाः, तत्सप्तकशिटं दूयं, तस्य द्वापरान्ते गुरुवारत्वं बुधप्रभृति