पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ८ आर्यभटीये सभाध्यै

तम् । कथं तदानयनमिह प्रदर्शितम् । अत्र न किञ्चिद् गणितकमच्यमानम्न पलभ्यते । नैष दोषः इच्छाफलप्रमाणानां प्रदर्शितत्वात् । गणितं सर्वं पुन ऍणितपादप्रदर्शितमेवात्रातिदेश्यम् । अत्र पुनरितः पूर्वं सर्वं त्रैराशिकमात्रे यैव सिद्धम् । स्फुटकर्मारभ्यैव त्र्यश्रचतुरश्रादिक्षेत्रकल्पना स्यात् । तस्मा दिहोक्तमेवाहर्गणाद्यनयनम् । अतीतकालस्य त्रैविध्यात् त्रिविधं कृत्स्नं सावनेनैकीकृत्यातीतसावनदिनसङ्ख्यागणनमेवहर्गणसम्बन्धि गणितकर्म । तयैवं -- षण्मनूनां (वा द्वासप्ततियुगानि षभिीणयित्वा तत्रैव वै वस्त्रतस्य मनोर्यातानि सप्तविंशतियुगानि च क्षिप्त्वा लब्धं नवेष्वब्धि मितं युगदिव्याब्दैर्घदशसहनैरभ्यस्याष्टाविंशचतुर्युगे यातपदत्रयसम्बन्ध दिव्याब्दसहस्रनवकं च संयोज्य पट्शितत्रयगुणनेन लब्धे द्वापरान्तयात सौराब्दगणे पुनर्भया(ब्दे ? ब्द)षट्यब्दषष्टिं प्रक्षिप्य लब्धं कल्यब्दगणं तंत्रैव योजयेत् । तदा कल्पादेः प्रभृति यातसौराब्दाः स्युः । तत्र सौराब्दा वसानस्यानवगम्यत्व त्वत् फाल्गुनान्तस्थं चावगम्यत्वात् चैत्रादय एव वर्त- गने व(इं?) गता मासाश्च लोके प्रसिद्धा इत्यतीतिकालस्य कियांश्चिद् भागश्चन्द्रतयैव ज्ञातः । वर्तमानमासेऽपि साधनस्यैव प्रसिद्धत्वात् तत्स इयैव ज्ञातव्या । तिथीनां प्रतिषेतिच्छेदौ नेदानीं ज्ञातुं शक्यौ, अहर्गण मानीय तेनार्कचन्द्रोचमध्यमानि चानीय स्फुटीकरणादिकर्मक्रमेणैव तयोः करिष्यभणत्वात् । तस्मात् सौरचान्द्रसावनात्मकतया त्रिविधस्यातीत कालस्य यः सौरांशस्तस्य चान्द्रीकरणं प्रथमं कार्यं, पुनश्चन्द्रस्य सावनी करणं चेति तदर्थं यातवर्षगणं द्वादशभिर्दत्वा मासीकृतं सौरमासगणं पृथग् विन्यस्य युगाधिमासैर्गुणयित्वा युगसौरमासैर्विमज्य लब्धानधिमासान् पृथक्स्थे प्रक्षिपेत् । तदा फाल्गुनमासावधिकाँश्चन्द्रमासाः स्युः । भानु मध्यममण्डलपरिसमाप्तिसमये यातस्य चान्द्रमासस्याधिमासशेषादानेयस्य तत्र प्रक्षेपेणैवाखिलाय इच्छायाः फलं स्यात् । तेनापि न प्रयोजनं, यतः कदा पुनर्भानुमण्डलसमाप्तिरिति न ज्ञायत इति तत्संयोगाभावे चैत्रादितः प्रभृति तिथिविनियोगः कार्यः स्यात् । यदा पुनवैशाख मास आरब्धः तदा भानोर्मेषान्तप्राप्तिपर्यन्तः सौरमासगणः स्थापनीय P १. श्य चै, २. “५इदीनां ज्ञा। , ३ , ४. स्था' क, पाठः. ‘कल‘ग्रः