पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः। २३ चित् शक्यं स्याद् ज्ञातुम् । दृष्टश्चास्माभिः समस्तग्रासः सूर्यस्य ‘हंसो विहतेताप’ इति ङ्गणे। ग्रासवृद्धयदितोऽर्क इति' ङ्गणे मध्यत मस्कं चाभूद् अनन्तक्षेत्रे । तत्रार्धरात्रिकोतानां स्थूौल्यं चावगतम् । चन्द्र भगणयोरुभयत्रापि साम्याचन्द्रकक्ष्याया अनयोः सिद्धान्तयोर्न भेदः । आर्ध- रात्रिकेऽपि सूर्यसिद्धान्तोक्तयोजनमानमेवाङ्गीकृतम् । वेदाविरामगुणितान्ययुताहतानि चन्द्रस्य शून्यरहितान्यथ मण्डलानि । स्त्रः स्वहृतान भगणः क्रमश ग्रहाणां कक्ष्या भवन्ति खलु योजनमानदृष्टया ।” इति भास्करोक्तौ शून्यरहितानि एकशन्यस्थानवर्जितानि आकाशकक्ष्या । सिद्धान्तशेखरे पुनश्चन्द्रभगणस्य षत्रिंशतोनत्वात् तद्वशौञ्जायमानकक्ष्या भेदो महानेव, भूदिनस्य बर्षत्रयदिननत्वात् । तत्रापि दिनयोजनगतिः श्रा येण समानैव । शनिदुविश्व, शनेभुजगषट्पदीयन्यत्रापि । बभुजगयो श्चतुर्भिरेव भेदः । त्रिच्युभ बृहस्पतेः, खदस्राक्षीत्यत्र खदत्रभभेदश्चतु भिरेव । कुजभलिझ्नुखू, दत्र यष्ट इति दस्रत्रिभयोर्भगणाष्टकमन्त रस् । चन्द्रोचज़ाष्खिध, शशाङ्कचस्य रुद्राक्षीत्यत्रापि धरुद्रयोर्भगणाष्टकेन भेदः। बुधसुगुशिथून, बुधशीघ्रस्य शुन्यतुं इत्यत्रापि नशून्यतृभेदश्चत्वारिं- शतो भगणैः स्यात् । भृगुजषबिखुछूसितशीघ्रस्य षट्सप्त इत्यत्र षट्सप्त जषभेदो द्वादशभगणामकः। बुफिनच पातविलोमाः वामं पातस्या(कं ? गें) वानि इत्यत्र अर्णवानि न) चसङ्ख्ययभेदोऽश्वाभिरेव । परमापक्रमविक्षे- फ्राँस्वार्यभटसूर्यसिद्धान्तयोः समा एव पठिताः “भापक्रमो ग्रहांशाः शशिविक्षेपोऽपमण्डलाज्झार्धम् । शनिगुरुकुजखकगधं भृगुबुधखस्चाङले घहस्तो ना । ‘एवं त्रिघनरन्ध्रार्करसाकीकी दशाहताः । इति । परमापक्रमचापं चतुर्विंशतिभागात्मकं सर्वत्र समानमेव । सिद्धान्त शेखरादौ तु विक्षेपस्य भेदः पूर्वमेव दर्शितः । पातांशानां च प्रायशः सा म्यमेव स्यात् । ते सर्वे विंशत्या निःशेषं हतुं शक्याः । एवमेव सुब्बालकाः १. . ‘सौम्यं चा', ३. ‘शाच न, ३. 'प' क. पाठः. ११