पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरार्ध पूर्वपक्षद्यर्थं च तेषां दिवसः । पूर्वपक्षान्त्यार्थमधरपद्यर्थं च रात्रिः। अतश्चन्द्रमासोऽहोरात्रः। मासश्च प्रत्यब्दं द्वादश अतः संवत्सराणां त्रिंशति षष्टयुत्तरशतत्रयसख्यास्तेषाम् अहोरात्राः ? अतो मानुष्यैर्मुश ताब्दैः तेषामेकं वृषं स्यात् । पित्र्यं वर्ष द्वादशगुणितं दिव्यं वर्षे स्यात् । एवं सति मानुष्यैः षष्ट्युत्तरशतत्रयसञ्चयैः दिव्यं वर्षे स्यादिति सिद्धं भवति । ननु सैरमासस्यैव हि पित्र्यदिनत्वमत्रोक्तं, तदपत्यत्र तच्छ- ब्देन प्रकृतस्य सौरस्यैव परामशों युज्यत इति चेत् । नैष दोषः । 'रवि वर्षार्ध मनुजाःइति चान्द्रमासस्यैव पित्र्यदिनत्वेन वक्ष्यमाणत्वात् स एव पितृणामहोरात्रः, न सौर इति निश्श्रीयते । शशीिगा इति विशेषणं च हेतुगर्भ शशिगत्वादित्यर्थः । तस्माचन्द्राणामेव पित्र्यदिन(१ त्वं न सौराणाम् । तर्हि ‘पित्र्यं द्वादशगुणितं दिव्यं वर्षमित्यत्रापि पित्र्याब्दानामेव द्वादशगुणितानां दिव्यवर्षत्वं युक्तम् । तथा सति चन्द्राब्दैरेव षड्युत्तरशत त्रयसश्चैकं दिव्यं वर्ष स्यात् नृ सौरैरिति चेत् । तच न युक्तम् । ‘रवि वर्षांची देवाः पश्यन्त्युदितं रविमंत्यादिवक्ष्यमाणत्वादिति । तदनुगुणत यैव ‘तदपि त्रिंशद्गुणं भवति पिरैमित्युक्तम् । तेन प्राप्तं पित्र्यदिनस्य सौरत्वं गोलपादे निराकरिष्यते च । तस्मात् प्रायिकत्वमेव ‘तदपि त्रिंशद् गुणं भवति पित्र्यमित्यस्थं । तस्य प्रायिकतयोक्तिश्च दिव्यवर्षस्य प्राधा न्येन प्रतिपाद्यत्वात् तदनुगु(प्योर्चे १ ण्याश्चै)वेति न कश्चिद् दोषः। ‘दिव्यं वर्चसहव्र ग्रहसामान्यं युगं द्विषट्कगुणमित्यत्र युगस्य ग्रहसामान्यमित्येत द्विशेषणं व्यादिश्रद्दधृगव्यावृत्त्यर्थम् । यत्र द्वयोर्गेहयोरपि युगपद् भगण परिपूर्तिः स्यात् तत् तयोरेव युगम् । एवं द्वयोर्दूयोर्महयोः पृथक् पृथग् युगं भिद्यते । अत एव सूर्यसिद्धान्तेऽपि ‘चर्तुर्विंशो युगस्यांशः सूर्याचन्द्रमसोर्युगम् " इत्युक्त । तस्मात् सर्वेषां साधारणं युगं यत् तद् द्विषट्कर्णं दिव्यं वर्षसहस्रम् । द्विषट्कंगृणमित्यनेन तस्यार्धयोर्वैधर्ये द्योत्यते । ‘अट्तरं स- इंख्र ब्रदो दिवृसो अहर्योगोनामित्यनेन त्राद्यमानं प्रदर्यते । तत्र दिवसं शब्देंनाहेरेखेच्यते नाहोरात्रः । तेन तावंती रात्रिश्च । तैरहोरात्रैः षष्ट्यैतैरें १. ‘स्वमुलं यु ' क. पाठः२. ‘मिति व' स्ख. पाठः, ३: fधमुक', ४. ‘स्थ श, ५. ‘दलुगुणैः दि, ६. ‘ते ता' . पाठः के