पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये प्रदर्शितैर्भगणैर्मनविशेषान् प्रदर्शनं अन् र्हस्पत्यस्य मनस्य संवत्सरास्मत्वस्यापि बृहस्पतिराशिचार भकवत् तदावेष्टितप्रवेशवशाज्ञायमानानां तद्विशेषाणां तत्तदनुरूपसं विशेषसम्भवःच तद्वादशसंवसरामकनत्पर्यथो यः, यश्च पञ्चसंवत्सरात्मकं युगं संव- सरपरिवत्सरेडचारुरासुवसरवसरात्र्यं. तयोरुभयोर्युदा युगपत्समाप्तिरिति निरूप्यमाणे ऽ-गणे षार्थिभिते तस्य परिसमाप्तिरवगम्यत इति प्रभवादिक्षयपर्यन्तः स षष्टयच्दगुणो लोके प्रसिद्धः । तद्र व गतकनिशानम् इत्यहर्गणस्य तद्रयात् प्रथमं वाईस् त्याब्दं प्रदर्शयति शुरुभगणा राशिगुणस्त्वश्वयुजाश्च # शुररब्दवः ॥ । ४ ।। इति । गुरुभगणा राशिगुणा गुरोरख्दा युगसम्बन्धिनो बार्हस्पत्याब्दः (स्य ? स्युः) । ततस्त्रैराशिका वर्तमानर्घहस्पत्याब्दो विज्ञेयः। ततस्तदर्थं तन्मध्यमे तदतीतभगणा राशिगुणाः क्षेप्थाः । ततो वर्तमानसंवत्सरश्च ज्ञेयः । ते चाश्वयुजाद्यः । उक्तं च सूर्यसिद्धान्ते तदानयने “द्वादशन गुरोर्यात भगणा वर्तमानकैः । राशिभिः सहिताः शुद्धाः षष्ठया स्युर्विजयादयः । इति ॥ ४ ॥ पुनरधि मानुषाण्येव मानान्गृह रविभगणा रव्यब्दा रविशशियोगा भवन्ति शशिमासाः रविभ्यगा दिवसा * भावतश्चापि नाक्षत्राः ॥ । ५॥ इति । रविभगणा रव्यब्दाः । मेषादिमीनान्तैर्बादशभिर्मासैरारब्धा रविभगणाः । भगणानां मेषादित्वं च ’बुधाह्यजार्कोदयाच्च लङ्कायामि’ युक्तम् । रविशशियोगाः शशिमासा भवन्ति । न पुना रविशशिभगण येगाः । तयोर्बिम्बयोगान्त एको मासः । विप्रकर्षसञ्चिकर्षों चार्धमासौ । रवियोगा दिवसाः । अत्रापि बिम्घयोर्गे एव । तस्माद् रविभगणानां वियोगा दिवसाः । उक्ताश्च रविशशिभुवां भगणाः युगरविभगणाः ख्युघृ शशि चयगियिङ्ग् शुश्तृ कु ङिशिबुण्लुङ् प्राक् ।

१. ‘त्वा(दस्य ख. पाटः२. ’य’, ३. ‘ब्द क. पाटः. ४. ‘त’ ख, पाठः. ५, ‘भग्रहाणां भे' क. पाठः . ६. 'ग' ख, पाठः.