पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
58
आयुर्वेदसूत्रे

 एवर्णजनकं कटिप्रदेशगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १४ ॥

 ऐवर्णजनकं बीजगतपार्श्वगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १५ ॥

 ओवर्णजनकं वङ्क्षणप्रदेशगतं पद्मं द्वादशसिरावृतम् ॥ १६ ॥

 औवर्णजनकं बीजप्रदेशगतं पद्मं द्विसिरावृतम् ॥ १७ ॥

 मिथुनकर्मोपयोगिका ए ऐ ओ औ इत्याद्यचः कटिप्रदेशपद्मंं वङ्क्षणप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतं मातुरङ्गानि स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं गर्भाशये आविर्भवन्तीत्यर्थः ॥

 दीर्घस्वरितप्लुतस्वररूपभूतानां ए ऐ ओ औ वर्णानामाधारभूतानि । अनुबन्धकहेतुवर्गस्य मध्ये कखवर्णद्वयस्य एवर्णाधारपद्मपार्श्वस्थितपद्मस्य प्रजाजननहेतुभूतस्य मिथुनकर्महेतुपद्मं विवृणोति कखेति ।

 कखवर्णजनकं तत्पार्श्वपद्मं षोडशसिरावृतम् ॥

 अवर्णकवर्णहवर्णज्ञापकसिरावृतपवनताल्वोष्ठपुटव्यापार औवर्णज्ञापकसामग्री सरन्ध्रकाभ्यन्तरचतुस्त्रिंशत्सिरागतपवनं दीर्घस्वरितप्लुतसहितमज्जं तत्पार्श्वस्थितं सत् श्रोत्राकाशमुद्भावयतीत्यर्थः ।

 मिथुनकर्मोपकारकमेढ्रपद्मं सरन्ध्रकाभ्यन्तरधरत्रिषष्टिसिरावृत गघवर्णदेवताधारभूतं सप्तधातुरसजन्यरेतआधारभूतं सकलधातुसिरामयं मन्मथगेहपद्मं विवृणोति-- गघेति ।