पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
57
द्वितीयप्रश्नः

 गतागतकर्मोपकारकवर्णप्रयुक्तवातपित्तकफदोषाश्रयद्रव्यादनेन अविकृतास्सन्तः गतागतकर्मोपकारकजङ्घादेशगतपद्मं सरन्ध्रकाभ्यन्तरविंशतिसिरावृतं जानुपद्ममजायतेत्याह-- उवर्णेति ।

 उवर्णात्मकमूरुंप्रदेशपद्मं विंशतिसिरावृतम् ॥

 स्वरितप्लुतसहितोवर्णजङ्घापद्मं स्वं स्वं स्वोष्मणा स्रवेद्रसात्मकं गर्भाशये आविर्भवतीत्यर्थः ।

 श्रोणिप्रदेशस्थितसरन्ध्रकाभ्यन्तरधराश्रितर्वर्णज्ञापकमूरुप्रदेशपद्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं दृश्यत इत्याह-- ऋवर्णेति ।

 ऋवर्णजनकं श्रोणिप्रदेशपद्मं विंशतिसिरावृतम् ॥ १२ ॥

 ऋवर्णहेतुकमूरुप्रदेशपद्मं विंशतिसिरावृतं स्वरितप्लुतसहितर्वर्णाधारभूतं पाचकपित्तोष्मभिर्विंशतिसिरावृतं वामेतरोरुपद्मं गतागतकर्मोपकारकबहुभारजं मातुरङ्गादेव गर्भाशये आविर्भवतीत्यर्थः ।

 लृवर्णज्ञापकं श्रोणिप्रदेशपद्मं तथैवाजायतेत्याह-- लृवर्णेति ।

 लृवर्णजनकं श्रोणिप्रदेशपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ १३ ॥

 सरन्ध्रकाभ्यन्तरसिरावृतमूर्ध्वाङ्गभारवहं श्रोणिप्रदेशपद्मं आविर्भवतीत्यर्थः ।

 एवर्णाधारभूतमेवर्णस्वरितप्लुतवर्णाधारभूतकटिबीजवङ्क्षणतत्पार्श्वलग्नं आधारभूतमातुरङ्गान्येव तत्राविर्भवन्तीत्याह-- एवर्णमिति ।

 AYURVEDA.
8