पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
49
प्रथमप्रश्नः

 सात्विकराजसतामसगुणाः तत्तदुत्पादकहेतुत्वकाः कार्यमनुयान्तीति हेतुमद्भावस्य नियामकत्वात् । तत्तद्धेतुभूतरसादनाज्जातसात्विकराजसतामसगुणाः जीवात्मनि सन्ति । अत एव तस्य गुणित्वं प्रतिपादितम् । यथा स्फटिकस्थितं तेजः । अर्कतीक्ष्णकिरणाविर्भावे सति तत्रानलो दृश्यते । तत्र स्फटिकार्ककिरणसंयोगः कारणम् । कार्योत्पादकसामग्र्यां सत्यां अविलम्बेन कार्यकारणभावसामग्रीसान्निध्यात् कार्यं यत्र दृश्यते तत्रायं नियमो ज्ञातव्यः । तत्र जीवस्यावयवे सात्विकादयः अदृष्टादिसकलसामग्र्यां सत्यां मातापित्रन्तरुपस्थितहिताहितान्नादनादन्तः प्रविष्टे सति ग्रहणीकलाश्रयो धातून्सम्पोष्य रसासृङ्मांसमेदसां समाहारो रक्तधातुरिति व्यपदिश्यते । पैतृकं तु शुक्लम् । अस्थिमज्जारेतसां समाहारश्शुक्लमिति व्यपदिश्यते । अन्यथा रक्तशुक्लावेव कारणे सप्तधातुमयशरीरोत्पत्तिरूपकार्यस्येति वक्तुं न शक्यते । तस्मात्सप्तधातुमयं शरीरमिति ज्ञापनार्थम् ॥

मृद्वत्र मातृजं रक्तमांसमज्जासृगादिकम् ।
पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम्[१]

इति वचनानुसारेण ।

 अत्र काव्यवचनं--

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेस्सिसृक्षया ।
प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृतौ ।

 तस्माच्छुक्लशोणितसन्निपातो योनिरिति । सान्निपात्यशब्दमहिम्ना बीजात्मकधातुमेलनं सान्निपात्यम् । तत्र शारीरवचनं--

 AYURVEDA.
7
 


  1. अष्टाङ्ग, शारीर. III.4.