पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
आयुर्वेदसूत्रे

 ये रसास्तद्धेतुभूतास्तदुद्भूतजातानलास्तदुद्भूतधातुपोषकाः ॥ ७३ ॥

 अस्यार्थः-- तद्धेतुकार्यहेतुभूतास्तद्धेतुभूताः इति । तत्तदुद्भूतरसादनकार्यजातानलत्वं पाचकपित्तमेव । अनलपाचितरसाः तत्तद्भूतहितधातुपोषणं कुर्वन्तीत्येतत्सूत्रार्थः । तत्र वचनं--

भौमाप्याग्नेयवायव्याः पञ्चोष्माणस्सनाभसाः ।
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्त्यनु ॥
यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान्पृथक् ।
पार्थिवाः पार्थिवानेव शेषाश्शेषांश्च देहगान् ॥[१]

सर्वशरीरवद्द्रव्यं पञ्चभूतात्मकमिति तत्पार्थिवभूताधिकं व्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य पार्थिववायवं पुपोषति । अब्भताधिकव्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य अब्भूताधिकवृद्धिं करोति । एवं वह्निभूताधिकव्यञ्जनान्नं भोक्तुमिच्छतश्शरीरस्य वह्निभूतावयववृद्धिं करोति । एवमनिलस्य च । एवं नाभसोऽप्यभिवृद्धिं करोतीत्यर्थः । यद्यद्द्रव्यान्वितो रसस्तत्तद्द्रव्यगुणप्रदः । पञ्चभूताधिकद्रव्येभ्यः तत्तद्द्रव्याभिव्यञ्जनावयवा अभिवर्धन्ते । तस्मात् रसादीनां कार्यकारणभावः किमासीदित्यत आह-- रसेति ।

 रसाद्रक्तम् ॥ ७४ ॥

 रक्तधातुजनकरसासृगभि वर्धककार्यस्य कषायरसो हेतुर्भवतीत्यर्थः । "रसो ह्यसृक्," रसो वै सः" । तस्माद्रसासृजोरैक्येन षड्रसास्सप्तधातुपोषका इति । तत्र शारीरवचनं--


  1. अष्टाङ्ग. शारीर. III. 59-60.