पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
31
प्रथमप्रश्नः

 हितमितपथ्यादनाद्दोषे क्षीणे दोषप्रकोपकार्याभावकरणे तस्मादग्नेर्बलं कर्तुं दृढतरसामग्र्यां सत्यां क्षुत्तृड्रुचिश्शक्तिः । धातुक्षमो यदि भवेत्तदनन्तरं वमनविरेककर्मकरणेन श्वासखासहृद्रोगविषमज्वरेभ्यः भयरहितस्सन् सुखी भवेत् । तस्य चिरायुष्ट्वं भवतीत्यर्थः ।

 ननु इदमप्यनुपपन्नम् । पथ्यान्नादनात्पूर्णे सति धातवः पुष्णान्तीति यत्तदयुक्तम् । अन्नादनस्य च तज्जाताजीर्णस्य च कार्यकारणभावो वक्तुं शक्यः । तस्मात्सारकिट्टतया पाके कृतकार्यकरणेन अनलेन आमाशययोः कार्यकारणभावो वक्तुं शक्यत्वादित्यत आह-- आमेति ।

 आमाशयस्थितं सर्वधातुबलकारकम् ॥ ६२ ॥

 अन्नपानादनाज्जाताहारो धातून्यथायथं कुर्वन् सन्तर्पयन् सारं विसृज्य तेनामाशयमपूरयति । तेन पूर्णे स धातून्पुष्णातीत्यर्थः । अत्र सूत्रवचनम्--

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे ।
विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति ॥
तथाग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ ।
प्रयुञ्जीताहारं विधिनियमितः कालस्स हि मतः ॥[१]

 आमाशयातिपूरणायाहारं विधिनियमितं कालहितं प्रयुञ्जीत ।

 ननु षड्रसद्रव्यादनात्पाके तद्रसान् धातुषु संस्थाप्य धातवस्तुष्टास्सन्तः तेन विरसद्रवेणामाशयः पूर्यताम् । तावता पाचकपित्तकलायाः अबलत्वेन कार्यकरत्वासम्भवात् तयोः कार्यकारणभावः कथं भवेदित्यस्वरसादाह-- समानेति ।


  1. अष्टाङ्गसूत्रं. VIII 55.