पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
19
प्रथमप्रश्नः

 सिद्धाष्षट्पाके त्रयः ॥ ४३ ॥

 षड्रसास्त्रिधा भूत्वा दोषाणामप्रकोपकारका इति प्रतिपादितम् । तदेव विशिनष्टि-- तिक्तेति. ।

 तिक्तस्स्वादु पाके ॥ ४४ ॥

 तिक्तरसद्रव्यं पाचकपित्तेन पाके कृते सति स्वादुत्वं भजति ।

 कषायरसोऽपि तद्रसवदम्लीभूतो भवन् कफपित्तप्रकोपं हरतीत्याह--कषायेति ।

 कषायोऽम्लरसः ॥ ४५ ॥

 कषाय अम्लो भूत्वा पाके अन्योन्यद्रव्यसंयोगगुणान् प्रयच्छति । कफपित्तप्रकोपस्य कषाययुक्ताम्लरसेन साकं कार्यकारणभावो भवतीत्यर्थः ॥

 ऊषणरसोऽपि पाके लवणरसो भूत्वा कफपवनप्रकोपकार्यस्य लवणोषणरसौ कारणीभूतौ । तन्निवर्तकत्वेन कार्यकारणभावो भवेदित्याह-- ऊषणमिति ।

 ऊषणं लवणः पाके ॥ ४६ ॥

 ऊषणरसो लवणद्रव्यं भूत्वा पवनकफहारीत्यर्थः ।

 ननु मधुररसादिषड्रसाः सप्तधातुपोषकाः । कषायरसो ससासृग्धातुप्रवर्धकः । असृग्धातोरेव रससृगिति व्यपदेशः । कषायरसपोष्य एकधातुर्भवति । तस्मादेकरसप्रवर्तकत्वेन पोषकत्वे कर्मणि एकधातुरिति व्यपदेशः । मांसधातूनां षड्रसा एव पोषका इति व्यवह्रियमाणत्वात्, लोके षड्रसवद्द्रव्यव्यतिरेकेण रसवद्द्रव्स्य अदृष्टत्वात् षड्रसवद्द्रव्याभावस्य दृष्टानुभवत्वाच्च ।