पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
17
प्रथमप्रश्नः.

प्रयोजकमिति तत्सर्वं सङ्ग्रुहीतम् । एवं पुरुषार्थोपपादितो वेदितव्य इत्याह-- य इति ।

 य एवं वेद ॥ ३५ ॥

  एवमुक्तप्रकारेण ज्ञातव्य इत्यर्थः ।

 एतावता निवर्त्यनिवर्तकज्ञानं जातम् । तावता उत्तमपुरुषार्थरूपफलं कथं लभ्यते इत्यत आह-- सेति ।

 स चिरायुर्भवति ॥ ३६ ॥

 ननु निवर्तका लोके बहवस्सन्ति । एकदा सर्वविषयकपदार्थज्ञानं सम्पादनीयं सर्वशरीराणां निवर्तकज्ञानं परमपुरुषार्थ इत्यर्थः । एतत्पदार्थज्ञानानन्तरं ज्ञानविषयककार्यकारणचिरकालजीवितस्य पुरुषार्थ उपलभ्यते ।

 एतज्ज्ञानविषयकज्ञानमेव भेषजं भवतीत्याह-- तदिति ।

 तदेव भेषजम् ॥ ३७ ॥

 भेषजज्ञानानन्तरं चिकित्साकर्म व्याचष्टे-- सेति ।

 सैव चिकित्सा ॥ ३८ ॥

 नराश्वगजादिशरीराणां नानाविधरोगास्सम्भवन्ति । तन्निवर्तकानि वृक्षलतादियोग्यद्रव्याणि षड्रसात्मकपदार्थोपकारकाणि । आयुर्वेदप्रतिपादितार्थमालोकनं कुर्यादित्याह-- तावदिति ।

 तावद्द्रव्यावलोकनं कुर्यात् ॥ ३९ ॥

 दोषप्रकोपाभावकार्यहेतुभूतधातुदूषकयावद्विषयगोचरेन्द्रियाभिवर्धकद्रव्यावलोकनं कुर्यात् ।

 षड्रसात्मकद्रव्याणि व्याचष्टे-- रसा इति ।

 AYURVEDA.
3