पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3
प्रथमप्रश्नः

 एवमाकारेण विकारं ज्ञात्वा तन्निवर्तनं पथ्यादनमेव भाव्यम् । तद्धेतुभूतार्थं त्विदमेव संरक्षणीयम् । हीनातिमात्रान्नादानं विकारहेतुकम् । तन्निवर्तकहेतुभूतार्थं रक्षणीयमिति तात्पर्यम् ।

 इन्द्रियातिलालनातिपीडनयोः विकारहेतुकत्वं न स्यादित्यस्वरसादाह--नेति ।

 नेन्द्रियातिलालनातिपीडनौ ॥ ४ ॥

 इन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । तेषां शब्दस्पर्शरूपरसगन्धा विषयाः । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । हितमितप्रवृत्तिविषयकं कुर्यादित्यर्थः । ननु हीनभोजनातिभोजनयोः रोगहेतुकत्वं प्रतिपादितम् । तत्र वचनं--

भोजनं हीनमात्रं तु न बलोपचयौजसे ।[१]
अतिमात्रं पुनस्सर्वानाशु दोषान्प्रकोपयेत् ॥

 एतद्वचनानुसारेण अनयोरेव हेतुत्वं प्रतिपादितं, नेन्द्रियातिलालनातिपीडनयोः । तस्मादेतत्सूत्रं व्यर्थं स्यादित्यस्वरसादाह--दोषेति ।

 दोषवृद्धिक्षयोपपादकौ ॥ ५ ॥

 दोषाणां वृद्धिरपि दोषरोगहेतुर्भवति । दोषाणां क्षयोऽपि दोषप्रकोपहेतुर्भवति । दोषहेतुकत्वं नाम दोषप्रकोपहेतुकत्वम् । दोषविकारस्य वृद्धिक्षययोश्च कार्यकारणभाव उद्दिष्टः नेन्द्रियातिलालनातिपीडनयोरिति । अत्र वचनं--

 न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।[२]


  1. अष्टाङ्गसूत्रं. VIII-- 3-4.
  2. अष्टाङ्गसूत्रं 1-29.