पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
311
षोडशः प्रश्नः
आर्द्रकादिदशद्रव्यं क्वाथलेहरूपं ग्रहणीरोगनिवर्तकम् ।
४४
 
लशुनादिद्वादशद्रव्यं चूर्णक्वाथलेहघृतरूपं मन्दानलरोगनिवर्तकम् ।
४५
 
एलादिषट्पदार्था चूर्णक्वाथविकारभूताः मन्दानलरोगनिवर्तकाः ।
४६
 

आयुष्कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥
विचार्य यत्नात्सर्वस्मान्नित्यं देहं निरीक्षयेत् ।
आ दशाहान्निरीक्ष्यैनं पथ्येनैव तु तं हरेत् ॥
न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् ।
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन् ॥
वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः ।
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ॥
वर्षादिषु च पित्तस्य श्लेष्मणश्शिशिरादिषु ॥

इत्यायुर्वेदस्य षोडशः प्रश्नः समाप्तः.