पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
306
आयुर्वेदसूत्रे
पञ्चदश सप्तदश विंशतिपदार्थाः तैलघृतोपयोग्याः श्वासकासक्षयघातकाः ।
७९
 

इत्यायुर्वेदस्य पञ्चदशः प्रश्नः समाप्तः.


अथ षोडशः प्रश्नः.



तद्वत्सगुडादियुक्तलेह्यादयस्तथा ।
 
कपित्थादिद्वाविंशतिपदार्थाः हिध्मामयघातकाः ।
 
तावत्पदार्थास्तैलघृतलेहरूपाः हिध्मामयनिवर्तकाः ।
 
तत्तद्भूतविशुद्धद्रव्यादनाजीर्णजन्यामयधातुशोषकारकयावद्द्रव्यनिवर्तकद्रव्यं तत्तद्धातुपोषकम् ।
 
दशमूलादिपञ्चदशद्रव्यं यथायोगं रसधातुशोषकपोषकम् ।
 
घनादिपञ्चदशद्रव्यं रक्तधातुशोषकपोषकम् ।
 
रास्नादिपञ्चदशद्रव्यं यथायोगं धातुशोषकमांसधातुगतामयहारकम् ।
 
वालुकादिचतुर्दशद्रव्यं मेदोधातुविकारनाशकम् ।
 
निम्बादि[१] पञ्चदशद्रव्यं अस्थिधातुगतरोगप्रकोपहारकम् ।
 
विद्रादिपञ्चदशद्रव्यं मज्जाधातुनिष्ठरोगप्रकोपकारकम्[२]
१०
 
जात्यादिषड्द्रव्यं यथायोगं चरमधातुगतरोगप्रकोपहारकम् ।
 
पवनभूतगुणाधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारजातं छर्दिरोगहेतुकम् ।
१२
 


  1. निम्बादीति A कोशे न दृश्यते.
  2. नैतत् A कोशे.