पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
303
पञ्चदशः प्रश्नः
वसुदेवताप्रार्थनं भेषजम् ।
५०
 
शतभिषङ्नक्षत्रविगतिजातग्रहकालसंयोगवशात् पित्तरोगः प्रपद्यते ।
५१
 
लववर्णद्योतकयावत्सिरानालावृत तन्निवर्तकद्रव्ययोगकरणं पित्तप्रकोपनिवर्तकम् ।
५२
 
इन्द्रदेवताप्रार्थनं तत्र भेषजम् ।
५३
 
प्रोष्ठपदाविरुद्धगतिसम्भवग्रहयुक्तकालसमयविशेषात्कफामयः प्रपद्यते ।
५४
 
शषवर्णबोधकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं कफामयहारकम् ।
५५
 
अजैकपाद्देवताप्रार्थनं विधिः ।
५६
 
प्रोष्ठपदानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालवशादपस्मारामयाः प्रपद्यन्ते ।
५७
 
सवर्णद्योतकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं अपस्मारामयहारकम् ।
५८
 
अहिर्बुध्न्यदेवताप्रार्थनं निवर्तकम् ।
५९
 
रेवतीनक्षत्रविरुद्धगतिसम्भवग्रहयुक्त कालवशाद्व्रणरोगस्सम्पद्यते ।
६०
 
हवर्णद्योतकयावत्सिरानालावृतयावद्द्रव्ययोगकरणं व्रणामयनिवर्तकम् ।
६१
 
पूषदेवताप्रार्थनं विधिः ।
६२
 
वह्निभूताधिकद्रव्यादनाजीर्णजन्याम-पित्त-विषकिमिग्रस्तसिराविकारजाता रक्तपित्तविकाराः ।
६३
 
अम्बुभूताधिकगुणोपलम्भकयावत्पदार्थास्तद्विकारहारकाः ।
६४