पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
आयुर्वेदसूत्रे
क्वचित्क्वाथयोगाः ।
६९
 
क्वचिच्चूर्णादयः ।
७०
 
क्वचित्तैललेहघृतादयश्च ।
७१
 
अश्विनीदेवतार्चनं तत्र भेषजम् ।
७२
 
तत्तन्नक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाज्जातज्वराः कष्टसाध्याः । निवर्त्यनिवर्तकज्ञानं यथायोगं तन्निवर्तकम् ।
७३
 
भरणिविगतियोगग्रहयुक्तकालसंयोगादतिसारामयाः प्रदृश्यन्ते ।
७४
 
इवर्णज्ञापकयावत्सिरानालावृततत्तदौषधियोगाः तन्निवर्तकाः ।
७५
 
यमदेवतार्चनं निवर्तकम् ।
७६
 
कृत्तिकाभाविरुद्धगतिजातग्रहयुक्तकालसंयोगवशाद्ग्रहणीरोगः प्रपद्यते ।
७७
 
उवर्णज्ञापकयावत्सिरानालाऋवृतौषधियोगकरणं ग्रहणीरोगनिवर्तकम् ।
७८
 
अग्निदेवताप्रार्थनविधिः निवर्तकः ।
७९
 
रोहिणीऋक्ष विगतियोगजातग्रहयुक्तकालसंयोगवशादर्शारोगप्रवृत्तिः ।
८०
 
ऋवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं अर्शोरोगनिवर्तकम् ।
८१
 
प्रजापतिदेवताप्रार्थनं तत्र भेषजम् ।
८२
 
मृगशीर्षविरुद्धगतियोगजातग्रहयुक्तकालसंयोगवशादजीर्णामयाः प्रपद्यन्ते ।
८३