पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
296
आयुर्वेदसूत्रे
रेवतीऋक्षरूपं सप्तत्रिंशत्सिरावृतं थवर्णबोधकं शिरःकमलात्मकपद्मं सहस्रसिराश्रितवर्णज्ञानज्ञापकम् ।
२९
 
षष्टिर्नाडिकानामहर्निशम् ।
३०
 
पञ्चदशाहः पक्षः ।
३१
 
पक्षद्वयं मासः ।
३२
 
मासद्वयमृतुः ।
३३
 
त्रिऋतु एकायनम् ।
३४
 
षडृतवो द्वादशमासास्संवत्सरः ।
३५
 
अश्विनी ज्वरः ।
३६
 
भरण्यतिसारः ।
३७
 
कृत्तिका ग्रहणी ।
३८
 
रोहिण्यर्शोविकारः ।
३९
 
मृगशीर्षमजीर्णम् ।
४०
 
आर्द्रा मन्दानिलः ।
४१
 
पुनर्वसू विषूची ।
४२
 
तिष्यमरुचिः ।
४३
 
आश्लेषा पाण्डुः ।
४४
 
मखा श्वासः ।
४५
 
फल्गुनी कासः ।
४६
 
फल्गुनी कुष्ठामयः ।
४७
 
हस्तो मेहः ।
४८
 
चित्ता कुक्षिरोगः ।
४९
 
स्वाती नेत्रामयः ।
५०
 
विशाखा कर्णरोगः ।
५१
 
अनूराधा नासिकामयः ।
५२